SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०३ ) ॥ ४१७ ॥ " उपकारो हि सन्ताने, कर्तव्यो मातृपितृभिः । मातरं पितरं विद्धि, तीर्थवत्तौ प्रपूजय मद्भक्तः प्रभवेद्यः स - मातापित्रुपकारवित् । न धर्मी न गुरोर्जको मातापित्रुपकारहा ॥ ४९८ ॥ मातापित्रोर्मिले दाशी - र्यस्य तस्य जयं नहि । पित्रोर्दुःखप्रदो दुःखी, सुखी स्याच्च सुखप्रदः ॥ ४९९ ॥ दुष्टो मूर्खो न जानाति, मातापित्रोरुपग्रहम् । मातापितृविनाशी यो- दुर्गतिर्दुर्मतिर्भवेत् ॥ ४२० ।। पितरौ सेवते यश्च स भक्तः परमो मतः । प्रातरुत्थाय वन्दस्व, धीः सुखं येन वर्द्धते ॥ ४२१ ॥ मातापितृषु मां पश्य, तद्दोषान्मा विचिन्तय । मातापित्रोश्च सोधं, वह तौ मत्समौ भज ॥४२२ ॥ गुरोर्ज्ञानी स यो वेत्ति, मातापित्रोरुपग्रहम् । मिथो जीवोपकारोऽस्ति, वर्ततां तद्विचारतः ॥४२३॥ अपारं दुःखमाप्नोति, योऽपकर्तोपकारिणः । नामरूपाद्युपाधीच, विस्मरेन्न च गर्वकृत् ॥ ४२४ ॥ सर्वे वारा हि तत्पर्व, कोटिकल्याणमाप्नुयात् । नित्यनैमित्तिकावश्य-कर्माण्याकस्मिकानि यत् ४२५ कुर्वस्तद्रौणमुरव्याभ्या - मामराज्यं स चाश्नुते । इन्द्रियाण्यश्वतुल्यानि, दाम्येयुर्हि नराः स्त्रियः ४२६ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy