SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) धर्मस्तत्र यतः कर्म, निश्चयव्यवहारतः । प्रवृत्ती धर्ममाज्ञाय, निवृत्तौ शर्म वेदयेत् ॥ ४० ॥ दम्पत्यो वनं धर्मे, वहेत्सत्सुखदुःखयोः । तुष्टिरन्तर्बहीराग-रोषौ प्राप्तदशासुन ॥१८॥ गार्हस्थ्यधर्ममैक्येन, कुर्वन्ती सद्विचारतः। गृहस्थजीवनं धर्म, कुर्याच्चाऽधर्ममुत्सृजेत् ॥ ४०९ ॥ मां स्मरेत्सर्वकृत्येषु, सर्वत्र मां विलोकयेत् । सर्वान्ते मां च पश्येद्यो-जानीयादगुह्यमान्तरम् ४१० दाम्पत्यजीवनं तेषां, ये मद्भक्ता नराः स्त्रियः। मद्भक्तिबलतोयान्ति, तेऽनन्तमाऽऽत्मजीवनम् ॥४११॥ वैराग्यं चेद्गृहावाले, तदा त्यागः शुभो नवेत् । रागस्याऽपेक्षयात्यागं,मदनक्तिं विन्दते शुजाम्॥४१२॥ रागत्यागौ च चित्तस्य, तज्जागृहि सुदर्शने !!। अस्त्यौपचारिकत्यागो-रागत्यागौ न चाऽऽत्मसु ४१३ शुभाशुनो मनोभावौ, ततश्चाऽऽत्मा स्वयं पृथक् । शुनाशुभविचारेभ्यो-निन्नाऽऽत्मधर्मकृदभव ॥४१४॥ वर्ततां गुणकर्मभ्या-मनोन्यस्य ममान्तिके । निरासत्या भवेच्छुद्धो-जुद्धोऽर्हन्विष्णुरीश्वरः॥४१५॥ पुत्रीपुत्रान्कुरु श्रेष्ठा-न्गृहसूत्रं तु नीतिभिः । गुणिनो यदि सन्ताना-राज्यं संघश्च शोभते ॥४१६॥ For Private And Personal Use Only
SR No.008648
Book TitleSangha Kartvyadi Praja Samaja Kartavya Granth
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy