________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्याणसागरसूरि-कृतम्
(इन्द्रवज्रा छन्दः) लावण्यगेहं कलहेमवर्ण छद्मोज्झित सुंदरवाहचिह्न। लक्ष्मीकलापार्णवधिष्ण्यनाथं देवैनेत संभवनाथमीडे ॥१॥ श्येनाङ्गजं दारुणकर्मशत्तौ वीरं वरं पूतचरित्रशोभम । क्षेमास्पदं सद्गुणरत्नखानि देवैर्नतं संभवनाथमीडे ।।२।। इक्ष्वाकुवंशं वरतिग्मरश्मिराकेन्दुवक्त्रं गतवक्रमांद्य अज्ञानवैश्वानरशांतिनीरं देवर्नतं संभवनाथमीडे ॥३॥ दुःखोदधौ पीतसमुद्रमिद्धं सत्प्रातिहार्याष्टकराजिराज । क्षमानिधि विस्तृतपुण्यमूर्ति देवैर्नतं संभवनाथमीडे ॥४॥ भव्यैर्मुदा सेवितपादपद्मं सद्ज्ञानवजाहतमोहभूधर।। संसारदावाकुलमर्त्यमेघ देवैर्नत संभवनाथमीडे ॥५॥ सत्कीर्तिपानं दुरिता सेव्य जगज्जनानन्दकरं शरण्य । कारुण्यसंयुक्तपवित्रचित्त देवैर्नत संभवनाथमीडे ॥६॥ कुंदाईदतं कजलोचनं वै वपुःश्रियातर्जितसूर्यकांतिं । पापांधकारेष्मल दीपकं त देवैर्नतं संभवनाथमीडे ||४|| प्रसादनातत्परसेवकस्येप्सितार्थदाने सुरदेव वृक्षं । सुरवैरनेकैर्युतचारदेहं देवैर्नतं संभवनाथमीडे ॥८॥
कलशः
इत्यष्टकं श्रीजिनसंभवस्य पठंति ये मंजुलभावयुक्तया । तेषा गृहे पुण्यनिधानभव्याः कल्याणकाराश्च भवन्ति ऋद्धयः ।।
For Private And Personal Use Only