________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२]
प्रेमिणां चक्षुषिज्योति - रलौकिकं प्रकाशते । दिव्यतेजोमयं सर्वं, सात्त्विकप्रेमयोगिनाम् १२६ प्रेमावस्थासु सर्वासु, निर्विकल्पा परास्मृता । मध्यमासविकल्पाऽस्ति, जघन्यादोषमिश्रिता १३० मुक्तिरसंख्ययोगेन भाविता सर्व दर्शिभिः । शुद्धप्रेममयैर्योगैः, शीघ्रं सर्वत्र देहिनाम् ॥ १३१ ॥ शुद्धप्रेम्णैव सम्यक्त्व - प्राप्तिपूर्वकमोक्षता । प्रेमपूर्वकचारित्रं, तत्पूर्वा मोक्षलाभता ॥ १३२ ॥ सर्व योगोपरिप्रेम, योगस्य मुख्यता कलौ । यं प्राप्य देहिनः सर्वे, जायन्ते सरसा जनाः ॥ १३३ ॥ प्रेमाविर्भावयोगेन, दुर्गुणानां चयो भवेत् । अतः प्रेमरसं पीत्वा, भवन्तु सुखिनो जनाः ॥ १३४ ॥ आत्मन्येव वसेत्प्रेम, स्वात्मरूपं प्रचक्षते । जडेषु प्रेमनास्त्येव, जानन्ति प्रेम योगिनः ॥ १३५ ॥ प्रकृतेर्यत्र सौन्दर्य, तत्र प्रेमविलासता । ज्ञानिनां ज्ञानतोवेद्या, मूढानां तत्र भोगता ॥ १३६ ॥ देहाद जीवसम्बन्धा-तत्र प्रेमसमुद्भवः । मृतदेहेषु न प्रेम, तत्रात्मनां वियोगतः ॥ १३७॥ आत्मज्ञानेन सौन्दर्य, जडेषु चेतनेषु च । तत्राऽद्वैतस्वरूपेण, प्रेम संजायते स्वतः ॥ १३८ ॥ आत्माद्वैतस्वरूपस्य, सापेचातो विवेकिनाम् । जडात्मैक्य स्वरूपेण, प्रेम सर्वत्र राजते ॥१३६॥ सत्प्रेमैव महाब्रह्म, सर्व जीवेषु वर्त्तनात् । हिरण्यगर्भदेवेशः, प्रेमात्मसंघशक्तितः ॥ १४० ॥
For Private And Personal Use Only