SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रगतोपयुक्तपद्यानि । अथासौ गूर्जराधीश-कोविदेशशिरोमणिः । वादिवेतालविशदं, श्रीशान्त्याचार्य माह्वयत् ॥२०१ ॥ ( ३३ ) अशोधयदिमां चासावुत्सूत्राणां प्ररूपणात् । शब्दसाहित्यदोषास्तु, सिद्धसारस्वतेषु किम् ? ॥२०२ ॥ ( ३४ ) मूर्तयेव सरस्वत्या, नवहायनबालया। दुहित्रा मन्युहेतुं स पृष्टस्तथ्यं यथाऽऽह तत् ॥ २१८ ॥ (३५) उत्तिष्ठ तात ! चेद्राज्ञा, पुस्तकं पावके हुतम् । अक्षयं हृदये मेऽस्ति, सकलां ते ब्रुवे कथाम् ॥ २१९ ॥ स्नानं देवार्चनं भक्ति, कुरु शीघ्रं यथा तव । कथापीठं ददे हृष्टस्ततः सर्वं चकार सः ॥२२० ॥ कथा च सकला तेन, शुश्रवेऽत्र सुतामुखात् । कदाचिन्न श्रुतं यावत् तावन्नास्याः समाययौ ॥ २२१ ॥ इतश्च शोभनो विद्वान् , सर्वग्रन्थमहोदधिः। यमकान्विततीर्थेश-स्तुतिं चक्रेऽतिभक्तितः ॥ ३१६ ॥ तदेकध्यानतः श्राद्ध-गृहे त्रिर्भिक्षया ययौ ।। पृष्टः श्राविकया किन्तु, विरागे हेतुरत्र कः ? ॥ ३१७ ॥ ( ४० ) स प्राह न स्तुतिध्यानाजानेऽपश्यदहो ! गुरुः । तत्काव्यान्यथ हर्षेण, प्राशंसत् तं चमत्कृतः ॥३१९ ॥ For Private And Personal Use Only
SR No.008638
Book TitlePrastavana Trayi
Original Sutra AuthorN/A
AuthorShobhanmuni, Ajitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages102
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy