SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्लेशेनार्जितवित्तेन, धर्म यो न प्रसाधयेत् । सऋणी केवलं दुःख-भाजनं तु भवेभवे ।। ९३ ।। पक्षमात्रसहायोऽपि, शकुनिर्मानसेप्सितम् । प्रयाति स्थानमक्षीणैः, सर्वाङ्गदुर्लभं किमु ॥९॥ मा मनुष्येषु मूर्खेषु, वसतिर्जायतां कदा। यावजीवं जडासङ्गः, सुकृतैकदवानलः ।। ९५ ॥ जडतोत्तापितो जन्तु- व शान्त्यास्पदं भवेत् । शान्तानामपि चेतांसि, तापयत्यनलोपमः ॥१६॥ विचित्रो जडताताप-आन्तरोत्तापकारकः । जलादीनां प्रयोगेण, शाम्यतिनोतवद्धते ।। ९७ ॥ दैवतालम्बनं लोके, साधनं हि महत्तरम् । श्रान्तानां सुलभा शान्तिः, सर्वकार्य विरोधिनी ॥९८॥ यत्रकुत्रगतोऽपुण्यो-भवेदास्पदमापदाम् । मालुरेणवनयातः, खल्वाटोभग्नमस्तकः ।। ९९॥ (इन्द्रवज्रावृत्तम्) कार्पण्यदोषोपहतस्वभावो-न कीर्तिमौदार्यवतांप्रयाति । दीपप्रभादीनतमेवनैशी, तिग्मांशुभामण्डलहारिशोभाम् ॥१०० For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy