________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३७४
શ્રી પરમાત્મ જ્યંતિ
परमात्मस्वरूपतं, स्वमात्मानं विचिंतयेत्. सुलब्धानन्दसाम्राज्यः, केवलज्ञान भास्करः; परमात्मस्वरूपोहं, जातस्यक्तभवार्णवः. अहं निरंजनो देवः सर्वलोकाग्रमाश्रितः इति ध्यानं सदाध्याये, दक्षयस्थानकारणं. आत्मनो ध्यानलीनस्य, दृष्टेदेवे निरंजने; आनन्दाश्रमपातःस्या, द्रोमांच श्चेतिलक्षणं. संयमो नियमश्चैव करणं चतृतीयकं; प्राणायाम प्रत्याहारौ, समाधिर्धारणा तथा. ध्यानंचेतीह योगस्य, ज्ञेयमष्टांग कंबुधैः; पूर्णागक्रियमाणस्तु, मुक्तये स्यादसौसतां. तद्धर्मस्तद्व्रतं ध्यानं तत्तपोयोग एवसः सवहिपदारोहो, न यत्र क्लिश्यते मनः संकल्पेन विकल्पेन, होने हेतुविवर्जिते; धारणाध्येयनिर्युक्ते, निर्मलस्थानके ध्रुवे. नियुञ्जीत सदा चित्तं सभावे भावनां कुरु; पदेतत्र गतो योंगी, नपुनर्जन्मतां व्रजेत्. ज्ञेयं सर्वपदातीतं ज्ञानंचमन उच्यते; ज्ञानं ज्ञेयं समंकुर्यात्, नान्यो मोक्षपथः पुनः वोपरिमनोनीत्वा तत्परं चावलोक्यते; परात्परतरं तच्च तत्सूक्ष्मं तन्निरंजनं. पूर्वमार्गे न मोक्षोस्ति, पश्चिमेपि न विद्यते; उन्मार्ग उम्पनीभावे, मुक्तिः स्यादग्रवर्जिता. भवभ्रान्तिपरित्यागा, दानंदैकरसात्मिकाः सहजावस्थितिः साधो, रयंमोक्षपथः स्मृतः
>
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४८
४९
५०
५१
५२
५३
५४
५५
५६
५७
५८
५९
६५