________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
ु
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानानुमत्रान्नारोचत, शास्त्र तैतिहानिप्रमाणेश्च तेन विज्ञातम् - यद्वात्रिंशत्सूत्र सूत्रितमेव माननीयं नान्यदितिमर्यादा भ्रमजनका तैर्मूर्तिपूजा खण्डयितुङ्गीकृताऽस्ति द्वात्रिंशत्सूत्रेष्वपि मूर्त्तिपूजा प्रतिपादिता, पञ्चचत्वारिंशत्सूत्रान्तर्गतानितान्यपि । तथापि संस्कृतभाषाऽनभिज्ञेन लुम्पकमतोत्पाद के नाष्टाधिक पञ्चदशशताब्द्यां मूर्तिपूजा न्यषेधि, मूर्तिपूजा प्राचीनैः सर्वैः संमतास्ति । तत्सम्बन्धिशङ्काममाधानं तन्मतावलम्बिना तेन नाऽऽसादि । केचि - तन्मतानुयायिनस्तदयिशङ्काः श्रुत्वा हास्यास्पदीचक्रुः केचित्तूष्णीं बभूवुः, अपरे च मिथ्या श्रद्धाशालिनत्वेनैव जीवनं निर्वाहयितुं उपदिदिशुः । तेन सत्यशोधक: स नातुष्यत् ।
ततस्तेन विजिज्ञासुना - अध्यात्मज्ञानदिवाकरयोगनिष्ठाचार्यश्रीमद्बुद्धिसागरसूरीश्वरैः साकं पत्रव्यवहारः प्रारभ्यत, क्रमेण च प्रश्नोत्तर सन्तानेन बहुधा शङ्कासमाधानमजनिष्ट, ततः स्वयमेव स समागत्य सूरीश्वरदर्शनमकार्षीत्, तैश्च साकं तेन भक्ष्याभदयाचारसमाचारी जीवदया - प्राकृत संस्कृत भाषा - सूत्ररचना - मूर्त्ति प्राचीनत्वावश्यकताप्रभृतीनां प्रभुता ऊहापोहा विहिताः, मीमांसायकृत । ततो निश्चितं तेन यत् स्थानकवासिमत आधुनिक एव, तेऽपि रूपान्तरेण गुप्ततया तत्सदृश (स्थापना) स्वरूपेण मूर्ति मन्यमाना अज्ञजनान् भ्रान्तान् कुर्वाणास्तेषां स्वस्य चात्मिकहितं नाशयन्ति । इत्थं तेन ( अभिऋषि) मुनिना सुपरीक्षां विधायपञ्चषष्टयत्तरैकोनविंशतितमे (१९६५) वि. संवत्सरे गृहीतमतम
--
I
For Private And Personal Use Only