________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६५ )
सौम्याकारा सकृदभिगता मूत्तिरग्र्या त्वदीया, तेषां चित्तं कलयति सदा निर्मलं साम्यभावम् । संसाराब्धि - चुलुकवदहो ! जायते चेमकारी, नमम्ये सु-व्रतमुनिपतेऽगाशिपूर्मासिबिम्बम् ॥ ३ ॥ स्वर्गस्थानाः पदमुपगता - देवता उच्चसारं,
तद्धेतुस्त्व-द्भजनमहिमा वर्णितुं नैव शक्यः । सर्वज्ञोक्त-प्रवचनवचः सारियां किं दुरापं ?, नमभ्ये सु-व्रतमुनिपतेऽगाशिपूर्मासिबिम्बम् ||४|| सिद्धी रम्या वरयति जनं त्वत्पदाम्भोजरक्तं,
सौभाग्यत्वं सरति निकटं सर्वदक्षप्रभावम् । विभ्यद्दरे व्रजति विषमं दुर्भगत्वं हि तमा
अनम्ये सु- व्रतमुनिपतेऽगाशिपूर्मासिबिम्बम् ||५|| कन्याणार्थी तब मुखगतो जातसंकल्पकल्पः,
सिद्धे कार्ये विमुखपटुता दृश्यते नैव केषाम् । चित्रन्त्वेतद्भुवनविदित ! त्वत्प्रतापस्य लोके, ननम्ये सु- व्रतमुनिपतेऽगाशिपूर्मासिविम्बम् ||६|| जाग्रचेज - स्तति रतिकरं भ्रान्तिशान्तिप्रदायि, जन्तूद्वेग श्रमभयहरं पूरिताशाप्रपञ्चम् । मानूद्योतं विरचयदलं वृद्धिभावं वरेण्यं, नन्नम्ये सु- व्रतमुनिपतेऽगाशिपूर्मासिबिम्बम् ॥ ७ ॥
For Private And Personal Use Only