SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . (७६) શ્રી કમરગ ગ્રંથ-સવિવેચન. तत्पट्टरत्नाचलरोहणोऽभृच्छ्रीमान्मुनीन्दुः सुखसागरो गुरुः । सम्यक्रियातत्वविशालबुद्धिः शान्तः सुदान्तेन्द्रियवाजिवर्गः ॥ ८॥ वैराग्यतोऽवाप्यनिजस्वरूपं, क्रियासमृद्धया परिपूर्णमृतिः । संभावनीयोचितवृत्तिशाली, यो माननीयस्तपसा विराजिनाम् ॥९॥ तत्पदृसंस्थितेनाऽयं बुद्धिसागरसूरिणा। धियापरोपकारिण्या कर्मयोगो विनिर्मितः ॥१०॥ अशेषजीवार्थवियोधभानु-wधायि येनात्मपरायणेन । भव्यात्मनां सिद्धिविधानदक्षो विवेचनाढ्यः शुमकर्मयोगः ॥ ११ ॥ सत्कर्मयोगप्रगति विधाय, निर्मानमोहा भुवि भव्यजीवाः । निजात्मभावं सुतरां प्रयान्तु, माङ्गल्यमालाच विशेष भक्त्या ॥ १२ ॥ मौक्षिबाँध्य केशशाङ्कसंमिते, संवत्सरे माघयुते सुमासे । तिथौ शुभायां भुवि पौर्णमास्यां जगौ समाप्तिं कृतिरीदृशीयम् ॥ १३ ॥ संवत् १९७३ माघशुक्लपूर्णिमायां प्रथमप्रहरे शुभघटिकायां श्रीवीरप्रभुपट्टपरंपरानेकगुणगणालंकृत-श्वेताम्बर-तपोगच्छेश-श्रीहीरविजयसूरीश्वरपट्टपरंपरागतसागरगच्छाधिपतिक्रियोद्धारक-श्रीनेमिसागरमुनीश्वरशिष्य चारित्रचूडामणि श्रीरविसागरमुनीश्वरतच्छिष्य श्रीमान् गुरुसुषसागरजीतत्पट्टधारक जैनाचार्य-बुद्धिसागरसूरिविरचित कर्मयोगविवेचनं समाप्तम् ॥ ॐ३ शान्तिः ३ इति श्री कर्मयोग । For Private And Personal Use Only
SR No.008605
Book TitleKarmayoga 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages821
LanguageGujarati
ClassificationBook_Gujarati & Karma
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy