________________
Shi Mahavir Jain Aradhana Kendra
जैन सूक्त ॥ ८ ॥
************
www.kobatirth.org.
पूज्यपूज्या दया दानं तीर्थयात्रा जपस्तपः । श्रुतं परोपकारश्थ, मर्त्यजन्मफलाष्टकम् ॥ ३५॥ सू० द्वा० १, श्लो० २ देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने || ३६ || सू० द्वा० १ श्लो०४ माणुस्सं विग्ग लद्धुं सुइ धम्मस्स दुल्लहा । जं सोच्चा पडिवञ्जन्ति तवं खन्तिमहिंसयं ||३७|| उ० ० गा० ८ दानं वित्तादृत्तं वाचः, कीर्तिधर्मौ तथाऽऽयुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ ३८ ॥ सू० द्वा० १, श्लो० १२ युद्धेः फलं तत्रविचारणं च देहस्य सारं व्रतधारणं च ।
अर्थस्य सारं किल पात्रदानं, वाचः फलं प्रीतिकरं नराणाम् ||३९॥ सूक्तमुक्तावली द्वा० १, श्लो १३ जिनेन्द्रपूजा गुरुपर्युपास्तिः, सत्चानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य, नृजन्मनृक्षस्य फलान्यमूनि ॥४०॥ सूक्तमुक्तावली, द्वार १ श्लो० १४
करे श्लाघ्यत्यागः शिरसि गुरुपादप्रणमनं, सुखे सत्या वाणी श्रुतमवितथं च श्रवणयोः । हृदि स्वच्छा वृत्तिर्विजयिभुजयोः पौरुषमहो, विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥४१॥ सू० द्वार १ श्लो० १६ पिता योगाभ्यासो विषयविरतिः सा च जननी, विवेकः सौन्दर्य प्रतिदिनमनीहा च भगिनी । प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसुहृत्, सहायों वैराग्यं गृहमुपशमो यस्य स सुखी ॥४२॥ सू० द्वार १, श्लो० १७ पिता क्षमा च जननी भ्राता मनःसंयमः सूनुः सत्यमिदं दया च दुहिता शान्तिः स्वयं गेहिनी । शय्या भूमिजलं दिशोऽपि वसनं ज्ञानामृतं भोजनं यस्यैतानि कुटुम्बिनो वद सखे ! तस्याङ्गिनः क्वासुखम् ॥ ४३ ॥ सूक्त० द्वार १ श्लो० १८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
धर्म ५
॥ ८ ॥