SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेख संग्रह. २६६. संवत् १५२९ वर्षे फागुणशुदि ७ बुधे श्रीश्रीमा० ज्ञा० सं० नरपालमा० सुल्हा तया पु० कुरपालजिणदास पौत्र पासवीरतया सुत ३ पुण्यार्थे श्रीसुविधिनाथचित्र का० प्र० श्रीमलधार गच्छे श्रीश्रीश्रीगुणनिधानसूरिभिः || ४५ २६७. सं० १४७७ वर्षे वैशाखशु० १ श्रीश्रीमालज्ञा • ० पापचमा० प्रिमलदे श्रेष्ठीसुय भा० मेला दे आत्मश्रेयसे सुतपूजा श्रीअनंतनाथादिचतुर्विंशतिबिंबं कारितं श्रीचैत्रगच्छे भट्टा० श्रीगुणदेवसूरीणामुपदेशेन प्रतिष्ठितं । २६८. संवत् ११३५ वर्षे आषाढशुदि १ गुरौ श्रीश्रीमालज्ञा० श्रे० मांडण भा० रूपी सु० गजानिमित्तं श्रे० जीवाकेन आत्मश्रेयोऽर्थं श्रीधर्मनाथर्बिवं का० पू० पिप्पलगच्छे त्रिमवी आश्रीधर्मसागरसूरिभिः दसाडा || २६९. सं० १४४७ फागुणवदि ८ चं० श्रीब्रह्माणगच्छे श्रीमालज्ञा० पाद्रवास्तव्य पितृदेवसीह मातृमघी पितृव्यनाश्रेयोऽर्थ सुतवयरा देपा जयताकेन श्रीवासुपूज्य मुख्यपंचतीर्थी कारिता प्रतिष्ठिता श्रीमुनिचंद्रसूरिभिः ॥ २७०. सं० १९९५ (:) वर्षे महाशुदि १२ बा० पदमाइस० जावड श्री आदिनाथ प्रतिष्ठितं श्रीआनंदविमलसूरिभिः ॥ For Private And Personal Use Only २७१. सं० १६१ (६) ७ वर्षे पो० व० १ दिने दो० संकर श्रीवज्र (विजय) देवसूरि (?) श्रीआदिनाथ...........
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy