SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छाणी. २६०. संवत् १५२५ वर्षे आणंदवासिवायडज्ञा० श्रे० सिंघामा० वारूपुत्रश्रे० राजाकेन भ्रातृठाकुरसी भा० रमादे पुत्र कुपा राणाभाणापोईआलाखा अमरादिकुटुंबयुतेन निनभ्रातृश्रे० कुराश्रेयसे श्रीकुंथुनाथचतुर्विशतिपट्टः का० प्र० श्रीसोमसुंदरसूरिसंताने तपागच्छेश श्रीश्रीलक्ष्मीसागरसूरिभिः ॥ २६१. संवत् १४२२ वर्षे वैशाखशुदि ११ बुधे ओसवालज्ञातीयव्यव० केल्हणसीसुतमुलूश्रेयोऽथ सिंघाकेन श्रीपार्श्वनाथ कारा.... २६२. सं० १५३० वर्ष माघवदि २ शुक्रे वलादवासि श्रीश्रीमालज्ञातिश्रे० बोडाभा० सूहवदेसुतहरदासेन भार्यासहिनलदे सुतदेवदासदेवाप्रमुखकुटुंबयुतेन आणंदेन स्वश्रेयसे श्रीसुमतिनाथविवं कारितं श्रीवृद्धतपापक्षे प्रतिष्ठितं श्रीज्ञानसागरसूरिभिः शुभं भूयात् ॥ २६३. सं० १४८६ वर्षे वैशाखशुदि १० बुधे प्राग्वाटज्ञातीय व्य० सरवणभार्यासूहवदेसुतदेदाकेन भा० नासूसुत लखमण अमरसी समघर धनादिकुटुंबयुतेन श्रीविमलनाथवि स्वश्रेयोऽर्थ कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीश्रीश्रीसोमसुंदरसूरिभिः ॥ २६४. सं० १५२६ प्राग्वाटज्ञातीयश्रे० तिहुणसी भा० करणूपुत्र श्रे० मणोरसिंहेन भा० चमकुपुत्रवरसिंहपितृव्यमुहणसीलखराजादिकु० युतेन श्रीविमलनाथबि का० प्र० तपाश्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः जयतपुरे ॥ २६५. सं० १५२३ वर्षे वै० व० ४ गुरौ आणंदग्रामे वायडज्ञातिश्रे० सदो भा० सुहवदे पुत्र श्रे० माला भा० मरगदेनाम्न्या भगिनिमहगलदे दौहित्रीजीविणियुतया स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० तपाश्रीलक्ष्मीसागरसूरिभिः श्रीरस्तु । For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy