SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बडोदस नरसिंहजीनी पोळ, दादापार्श्वनाथजीना देहराना लेखो. ११९. सं० १४८५ वर्षे माघवदि ५ गुरौ हुंबडज्ञातीय कमले भार्या हेली सतसगोत्रे श्रे० कणा भार्याकारापितं श्रीपूलंघतिलके देत्रायगणेयः वुस्तके गच्छे भुविललितकीर्तिशिष्यः ख्यातः कल्याणकीर्त्तिगुरुः । तदुपदेशतः ॥ १२० सं. १४६९ वर्षे श्री केशवंशे सा० धीनाभार्या धनसिरि सुतसा • भोजराजेन भार्याभोज सिरिसहितेन श्रीशांतिनाथर्बित्र कारितं प्रतिष्ठितं श्रीतपापक्षे श्रीदेव सुंदरसूरिराजशिष्यश्री गुणरत्नमूरिभिः || ० १११. सं० १५२७ वर्षे माघशुदि १३ खौ श्रीश्रीमालज्ञातीय सा० वाधू भा० कपूरी सु० अमीपाल भा० अमरादे अपरमातृश्रेयसे सु० तेजाकेन श्रीधर्मनाथवित्रं का० पिष्फलगच्छे प्रतिष्ठितं श्री रत्नदेवसूरिभिः || श्रीअहिमदावादवास्तव्यः ॥ १२२. सं० १४१३ वर्षे वैशाखशुदि ३ शनौ..... ज्ञातीय श्रे० वीकमसी सुत सोमा सुत जाला भार्या बा० पातू सुत कुजापूजाकेन पिता न (नि) मितं तं ) श्रीआदिनाथविं कारितं [प्र० ] श्रीवायडगच्छे श्री शिलसूरिपट्टे श्रीजीवदेवसूरिपट्टे श्रीजिनदत्तसूरिभिः ॥ १२२. संवत् १९४९ वर्षे माघशुदि ९ सोमे श्रीकोरंटगच्छे ओसवालज्ञा० ध्रुवगोत्रे श्रे० कालू भा० डाही पु० नाथा भा० नाथी སྒྱུ• ० रत्नपाल सहजा वीरपालयुतेन श्रीमुनिसुव्रतस्वामिबिंबं का० प्रति ष्ठितं श्रीसावदेवसूरिपट्टे श्रीरत्नसूरिभिः ॥ शुभं भवतु || १२४. सं० १५७७ वर्षे पो० व० १२ शनौ श्रीहूं ० ज्ञातीय मंत्रीवर गोत्रे गां० देवसी भा० जीवी सु० गां० सिंघा भा० हीरावे For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy