SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनप्रतिमालेखसंग्रह. A AAAAAAARAARI - . . . . . ११२. सं० १५५८ वर्षे फागुणसु० ८ सोमे ओसवालज्ञा० व्य० वाला भा० वीजलदे पु० वझाग भा० लषीनाम्न्या स्वभर्तुः श्रेयसे श्रीसंभवनाथमुख्यपंचतीर्थीबिंबं का० श्रीपूर्णिमापक्षे भीमपल्लीयम० श्रीचारित्रचंद्रसूरिपट्टे भ० श्रीमुनिचंद्रसूरीणामुपदेशेन प्र० विधिग सल. षणपुरवास्तव्यः ।। ११३. सं० १६६२ वर्षे वै० शु० ३ बुधे.... वास्तव्य...................भा० हीरादे प्रमुखसकलकुटुंबयुतेन महामहोसवेन श्रीनमिनाथविध का० प्र० च तपागच्छे श्रीहीरविजयसूरिशिष्यश्रीविजयसेनसूरिभिः ।। ११४. सं० १५२४ वर्षे वैशाखशुदि सोमे अहमदावादवास्तव्यः श्रीश्रीमालज्ञा० श्रीअजितनाथबिंब का० प्र० श्रीवृद्धतपापक्षे भट्टारकश्रीज्ञानसागरसूरिभिः ॥ ११५. सं० १६०५ वर्षे वैशाखशुदि ७ सोमे स्तंमतीर्थवास्तव्यः गरहणुआ भा० हीरादेवीश्रेयसे श्रीपार्श्वनाथविवं का० प्र० तपागच्छनायकश्रीश्रीविशासोम( ? विजयसेन )सूरिभिः श्रीरस्तु ॥ ११६. सं० १३९० व० माघसु० १२ सोमे श्रीश्रीमालज्ञा०.................पिता पितामहश्रेयोऽथ सु० २०................. श्रीसुमतिनाथबिंब का० ॥ ११७. सं० १५१७ वर्षे माधवदि ८ सोमे श्रीपत्तनवास्तव्य प्राग्वाटज्ञा० श्रे० पाल्हा भ!० वरजूदेवी कुतिगदे वरजूपु० श्रे० वासणेन भा० अमरीयुतेन श्रीशांतिनाथबिवं स्वश्रेयसे का० प्र० ३० तापक्ष श्रीरत्नसिंहमूरिभिः ॥ ११८. सं० १३९७ श्रीगूर्जरज्ञा० मूरापुच्या बा० कामच्या भीपाश्वनाथ विवं का० प्र० श्रीकपर्सेन (?) सूरिभिः ।। For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy