SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडोदरा. AAKARMA गांगच भा० वानू सु० आयाकेन श्रेयसे श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० पूर्णिमापक्षे श्रीमुनिसुंदरसूरीणामुपदेशेन । ९२. सं० १४७१ वर्षे माघशु० १० शनौ प्राग्वाटवंशे विसा० २० व्य० दोणशाखा ठ० सोला पु० ठ० षीमा पु० ०० उदयसिंह पु०-४० लहा भा० हकू पु० सा० झांबटेन श्रीअंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन पित्रोः श्रेयसे श्रीमुनिसुव्रतस्वामिबिंबमुख्यश्चतु. विशतिपट्टः का० प्रतिष्ठितश्च । __ ९३. सं० ११९६....................श्रीवासुपूज्यवि का० महासुदि १२ । ९४. सं० १३३८ ज्येष्टसु० १२ बुधे श्रीगल्लकज्ञा० ठ० राणाकेन निजपितुः ठ० आसपालस्य श्रेयोथै श्रीचतुर्विंशतिपट्टः का. श्रीनागेन्द्रगच्छे श्रीउदयप्रभसूरिशिष्यश्रीमहेन्द्रसूरिभिः प्रतिष्ठितः । श्रीआदोश्वरजीना देहराना लेखो. ९५. सं० १५४२ वर्षे वै० सु० १ गुरौ सांडीयागोत्रे गूर्जर ज्ञा० म० आमा भा० जसोदई सु० मं० कान्हा भा० पातीनाम्न्यापु० पौत्रचकुटुंबयुतया स्वभर्तृश्रेयसे श्रीअजितनाथवि का० आगमगच्छे श्रीजिनचन्द्रसूरिभिः। ९६. सं० १४७९ वर्षे माघव० ५ शुक्रे ऊकेशवंशे ठ० खीमसी मा० जवनू सु० ठ० सु० भूभचेन भा० सुहगदे पु० सामा वीभा भोगी वीछी वानादियुतेन श्रीवासुपूज्यबिंब का०प्र०....गपिति। ९७. सं० १२३० वर्षे माघशु० १ बुधे धखंडीग्रामे धीरा उ० धीप भा० मां....सु० जागपालेन श्रीशान्तिनाथप्रतिमा का• बादिना। For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy