SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन प्रतिमालेसंग्रह. रूपिणिनाम्न्या स्वश्रेयसे श्रीआदिनाथबिंबं का० प्र० श्रीविमलसूरिभिः ईषाग्रामे | ८१. सं० ११४७ वर्षे वै० शु० ६ शुक्रे भा० पांचा भा० चमकू सु० भा० महीया सु० सोमादिकुटुंबयुतेन स्वश्रेयसे श्रीसम गच्छे श्रीविवेकरत्नसूरीणामुपदेशेन श्रीसुविधिनाथविनं का० १०. च श्रीक्षेत्र वास्तव्यः । ८६. सं० १४८८ वर्षे वैशाखे प्राग्वाट सा० पाल्हा सु० डामा बीमा भ्रातृ भामामा० जीवाणिनाम्न्या स्वभर्तृश्रेयसे श्रीमल्लिनाथबिंबं का० प्र० तपाश्रीसोमसुंदरसूरिभिः । ८७. सं० १४९३ वै० शु० ३ श्रीश्रीमाळ मं० तांत्रख भा० प्रचू मं० हांपाकेन स्वश्रेयसे श्रीमुनिसुव्रतस्वामिनिंनं का० प्र० श्रीतपा गच्छेशश्री सोमसुंदरसूरिगुरुभिः । श्रीः । ८८. सं० १४८७ वर्षे मार्ग. सु० भावसार पांचा भा० जयती पु० भा० सारंगेण भा० लहकू ५० साईआदियुतेन पितृश्रेयसे सुपार्श्वर्बिवं का० प्र० तपाश्रीसोमसुंदरसूरिभिः श्रीः । *********** श्रे० ८९. सं० १४०८ वर्षे आषाढव० ५ गुरौ प्राम्बाटज्ञा० ० डुंगर भा० हीरादे पु० वेलाकेन भा० वीजलदेसहितेन पित्रीः श्रेयसे श्रीअजितनाथर्बिं का० प्र० श्रीतपागच्छे श्रीजयशेखरसूरीमामुपदेशेन । ९०. सं० १५७७ वर्षे ज्येष्टशु० ५ शनौ कारे प्राग्वाटम ● दो० वच्छा भा० राजति पु० दो० सीपा श्रीराज श्रीरंग शाणा शिवाप्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीआदिनाथबिंबं का० श्रीतप्राग श्रीहेमकिमहसूरिभिः प्र० । ९१. सं० १९१३ वर्षे पोषव० ९ गुरु श्रीश्रीमालज्ञा क For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy