SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. - - - नाथवि कारितं प्र. तपाश्रीसोमसुंदरसूरिशिष्यश्रीरत्नशेखरसूरिभिः श्रेयो भवतु पूनकस्य ॥ खारवाडो, श्रीकंसारीपार्श्वनाथजिनाळय. १०३७. सं० १६७७ वर्षे कार्तिकासित ६ दिने स्तंभतीर्थवा० वृ० ओसवंशज्ञातीयसा० लंकाभार्या बाई मेघाई सुतसा० कान्हजीभार्यया श्रा० मरघादेनाम्न्या स्वकीयवक्त्रशोभाजितशशांकबिंब श्रीविमलनाथवि कारितं प्रतिष्ठितं श्रीतपागच्छभट्टारकप्रमुश्रीश्रीश्रीहीरविनयसूरिपट्टप्रभावकभट्टारकश्रीविजयसेनसूरिपट्टप्राचीनाचलचूलासहस्रकिरणायमाण(नभट्टास्कश्रीविजयदेवसूरिभिः सपस्किरैराचंद्रार्क चिरं जीयात् ॥ खारवाडो, श्रीअनन्तनाथजिनालय. १०३८. सं० १४३४ वर्षे वैशाखवदि २ बुधे श्रीश्रीमालज्ञातीयम०............सीभार्या धणदेवि........महं० लाडाकेन श्रीशांतिनाथबिंब कास्तिं प्रतिष्ठितं महूंकरश्रीगुणप्रभसूरिभिः ॥ १०३९. संवत् १५३२ वर्षे कार्तिकवदि १ सोमे श्रीमालज्ञातीयश्रे० पितृदेल्हामातृलाषीपु० बालाभार्या रामति भ्रातृ कालामा० डाहीसुतवरसिंगेन स्वपितुः श्रेयसे श्रीविमलनाथविवं कारितं श्रीपूर्णिमापक्षीयश्रीसाधुसुंदर सूरीणामुपदेशेन वालुकडवास्तव्यः श्रीरस्तु ॥ १०४०. संवत् १५२९ वर्षे आषाढवदि ३ ( महावदि १३ सोमे ) श्रीप्राग्वाटज्ञातीयदो० वरसिंगभा० मानूपुत्रदो० देपाभा० राजू तयोः पुत्रा दो० ठाइआदो० गांगाभार्या सू तयोः पुत्रा दो। गोगलराज प्रमुखकईश्रेयसे श्रीसुपार्धनाथवि कारितं वृहत्तपागच्छे श्रीविनग्रानसूरिभिः प्रतिषिवं श्रीरस्तु ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy