SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. nmnnnnamon menanam nayanamaARA श्रीहूंबडज्ञातीयठ० चनाभा० बा० रत्नू तयोः पुत्रठ० पेथामा० बा० कर्माई तयोः पुत्रौ महिराजमुकुंदनामानौ ताभ्यां स्वपितुः श्रेयसे श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे भ० श्रीविजयतिलकसूरिपट्टे भ० श्रीविजयधर्मसूरिवरैः श्रीः ॥ १०३२. सं० १९१६ वर्षे कार्तिकशु० १५ शनौ श्रीश्रीमालज्ञातीयसा० नरबदसुतसालिगसोमाक० बा० वरजूपु० पचन सचन भार्याबा० रमाईपु० सहिना एतैः आत्मश्रेयसे श्रीवासु ज्यवि कारित प्रति० श्रीआगमगच्छे श्रीसिंहदत्तसूरिभिः स्तंमतीर्थे । १०३३. संवत् १९७६ वर्षे चैत्रव० ८ बुधे श्रीचांपकनेरवास्तव्यश्रीश्रीमालज्ञातीयदो० रत्नाभार्याधर्मिणिसुतप० कालाभ्रातृ धूसाकेन भा० गंगादेयुतेन श्रीसुविधिनाथवि कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीधनरत्नसूरिभिः ॥ १०३४. सं० १५०९ वर्षे ज्येष्ठशुदि १० गुरौ श्रीश्रीमालज्ञातीयव्य० षीमसीसु० व्य० अमरदेभा० रत्नीसु० व्य० आल्हणसीमा० राभूसु० व्य० लाइआकेन लघुभ्रातृसाइआसहितेन स्वपितृश्रेयसे श्रीशांतिनाथादिचतुर्विंशतिपट्टः श्री र्णिमापक्षे श्रीगुणसमुद्रसूरीणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना ॥ १०३५. सं० १९३१ वर्षे माघशुदि ५ शुक्र प्राग्वा० श्रे०. रामाभा० गूजरिपुत्रनारदेन भा० मचकूवृद्धभ्रातृश्रे० भीमादियुतेन स्वश्रेयसे श्रीश्रीमुनिसुव्रतनाथबिंब का० प्र० तपागच्छनायकश्रीश्रीश्रीलक्ष्मीसागरसूरिभिः॥ १०३६. सं० १५१० वर्षे माघमासे देकावाटकीयप्राग्वाटव्य० पर्बतभा० सलूणिपुत्रसिवाकेन मा० रामतिपुत्रप्रमुखपरिवृतेन श्रीआदि 24 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy