SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ खंभात. ___९६६. सं० १५१५ वर्षे माघशुदि ७ दिने गंधारवासिसं० वयरसीमा• जहतूसुतसं० नरपालेन भा० भरमादेसुतवर्द्धमानभ्रातृसं०शिवरा. जभा०कर्मादेसुतवस्तुपालादियुतेन मातुश्रेयोऽथ श्रीमहावीरबिंब कारितं प्र. तपागच्छनायकश्रीरत्नशेखरसूरिभिः प्राग्वाटज्ञातीयेन शुभं भवतु ॥ __९६७. संवत् १५५१ वर्षे वैशाखशुदि १३ गुरौ श्रीश्रीमाल. ज्ञातीयसं० भोटाभा० सं० कुंभरिपुत्रसं० पोचासुश्रावकेण भा० राजूपुं० थावरभ्रातृरंगाभा० रंगादेमुख्यकुटुंबयुतेन सं० णचाश्रेयोऽ। श्रीमुवि. धिनाथवि कारितं श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन धंधूकानगरे ॥ ९६८. संवत् १९६७ वर्षे वैशाखशुदि १० दिने ओसवाल. ज्ञातीयमं० समधरभा०कीकीपु०म० नाथामा चंगीपु०म० नारदम० नरबद द्वितीयामा० पूतली पु० राजपाल सहिजपाल तृतीयामा० रहीपु० वस्तुपालसहितेन स्वश्रेयोऽथ श्रीश्रीश्रीवासुपूज्यवि कारितं प्रतिष्ठित श्रीद्विवंदनीकगच्छे सिद्धाचार्येभ० श्रीदेवगुप्तसूरिभिः मंडलयामे वास्तव्यः।। ९६९. संवत् १५७३ व० फागुणशु० २ रवौ श्रीभावडहारग० ओसवालज्ञा० पांटडगो० साताभा०पेतूपु० विरसिंहभा० बगूकया पु०लकायुक्तया स्वश्रेयसे श्रीचंद्रप्रभस्वामिविध का०प्र० श्रीविनयसिंहसूरिभिः श्रीरस्तु ॥ ९७० सं० १५१७ फागुणशुदि ३ शुक्रे श्रीश्रीमालज्ञातीयसं० सिंवाभा० सरसतिपु०पोमाभा०पोमादेपु०महिरानवानरलाडणधना सहितेन स्वपुण्यार्थ श्रीसुविधिनाथवि का० प्र० श्रीनागेंद्रगच्छे श्रीविनयप्रभसूरिभिः लीवासी ॥ ___९७१. सं. १५०९ वैशाखवदि ११ शुक्रे श्री उपकेशवंशे बीचटगोत्रे देसलहरकुले साहसोलापुत्रसाहसांगापुत्रसाहश्रीसिंघ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy