SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. १७३ श्रे० लाषाभा० लाडीपुया गांगीनाम्न्या मं० हरीयाभार्यया सुतदेवायुतया श्रीनमिनाचित्र कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीभट्टा० श्रीरलसिंहसूरिभिः ॥ ___९६१. सं० १९०६ वर्षे........श्रीश्रीमालज्ञातीयव्य० विनपालभा० पातृसुतघीघाकेन पितृव्यचांपाभा०सारूपितृव्यनिमित्तं आत्मश्रेयसे श्रीशीतलनाथपंचतीर्थी कारापिता पूर्णिमाप० श्रीराजतिलकसूरिभिः प्रतिष्ठितः ॥ माणेकचोक, श्रीपार्श्वनाथ जिनालय. ९६२. सं० १९२५ व० वैशाखवदि ११ र० प्राहतीनवास्तव्यश्रीश्री. ज्ञा० वडागोत्रे दो० वाछउभा० फनूपृ० परबतनाथउभार्याहांसीपुत्रफडूआसहितेन स्वपु० श्रीमुनिसुव्रतबिंब का० पू० श्रीधर्मशेखरसूरिपट्टे श्रीविशालराजसूरीणामुपदेशेन । ९६३. सं० १९१२ वर्षे माघशुदि ५ सोमे श्रीश्रीमालज्ञातीयव्यव० रामणभा० रमादे समस्तकुटुंबेन व्यव० देपानिमित्तं श्रीशांतिनाथबिंब का० श्रीपूर्णिमापक्षे प्रधानश्रीजयप्रभसूरीणामुपदेशेन प्रतिष्ठितं विडाणे ॥ ९६४. सं० १५१० वर्षे फागु०शु०११ शनौ श्रीश्रीमालज्ञा० सं० देवाईतभा०सं० कर्मादेसु०सं०वीराभा०सं०लाखूनाम्न्या सु० मूलायुतया स्वश्रेयोऽयं जीवितस्वामिश्रीशांतिनाथबिंब श्रीपूर्णिमा० श्रीगुणसमुद्रसूरीणामु० का० प्र० ॥ ९६५. सं० १५३३ वर्षे वैशाखशुदि ३ दिने श्रीश्रीमालज्ञा० सं० हानामा० हकूपु० हीराकेन भा० तेजूपुत्रसं० विद्याधरादियुतेन श्रीश्रीनमिनाथर्विवं कारितं प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः घोघावास्तव्य शुभं भवतु ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy