SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAAAAAAAAMAvive - जैनप्रतिमालेखसंग्रह. m ommmmmmmmmmmor तपागच्छेशश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः शुभं भवतु ॥ . ७८९. संवत् १६३० वर्षे पौषवदिचतुर्थीदिने सोमवासरे श्रीमालीज्ञातीयदो० रीडामा० बाईजीवादेसुतदो० मेघजीनाम्ना श्रीवासुपूज्यप्रतिमा कारिता सकुटुंबनिनश्रेयोऽथ प्रतिष्ठिता च श्रीतपागच्छनायकभट्टारकप्रभुश्रीश्रीहीरविजयसूरिभिः श्रीपत्तननगरे श्रीरस्तु ॥ ७९०. संवत् १५१३ वर्षे पौषव०३ गुरौ श्रीश्रीमालज्ञातीयसंघवीगोगाभार्यारतनादेसुतधीराभार्यारांकुसुतसिवाकेन मातृपितृश्रेयोऽर्थ श्रीआदिनाथवि का० प्र० पूर्णिमापक्षीयश्रीसाधुरत्नसूरीणामुपदेशेन श्रीसंघेन विधिना धाड्याग्रामवास्तव्यः ॥ ७९१. संवत् १५८७ वर्षे पौषशुदि १३ श्रीवीसलनगरवास्तव्यप्राग्वाटज्ञातीयप० हरपतिमा० हीरूपुत्रपटुआहेमराजकेन भगिनीकतूमा झमकीप्रमुखकुटुंबयुतेन स्वश्रेयोऽर्थ श्रीअजितनाथबिंब कारितं प्रतिष्ठितं तपागच्छे श्रीश्रीश्रीहेमविमलसूरिभिः ॥ ७९२. सं० १९५२ वर्षे माघव०८ शनौ उकेशवंशे सा०देवा पु०सा० चांपाभा० वीकूपु० वरसिंगधर्माभा० जीवादेसं० कुरपालभा० कमलादेपुत्रसं० गोइंदभा०गांगीपु०सं०देवाभा०देवलदेपु०सा०राजा भा० रमाईपुत्रसं०हेमाकेन भ्रातृसं० खीमासं० लाषासं० हेमापुत्रजगमाल जिणपाल सं०खीमाभार्यासिंगारदेपु०महिपालसं० लाषाभार्या लाषणदेपुत्रनयतपालप्रमुखकुटुंबयुतेन निनश्रेयसे श्रीश्रीश्रीअजितनाथवित्र चतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीसंडा(डे)रागच्छे श्रीशांतिसूरिभिः।। ७९३. सं० १४१० माघव० १ रवौ उपकेशज्ञा० श्रे० सलषामा० सलपणदेपुत्रगुनपालभा० झणकूपुत्रसींघणेन श्रीपार्श्वबिंबं का० प्र० श्रीनाणकीयगच्छे श्रीधनेश्वरसूरिभिः ।। ___ ७९४. संवत् १६१७ वर्षे ज्येष्ठशुदि ५ सोमे श्रीपत्तनमध्ये 19 For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy