SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org खंभात. Acharya Shri Kailassagarsuri Gyanmandir १४४ रतनपाल श्रीपार्श्वनाथबिंबं कारापितं श्रीतपागच्छगुरुश्रीविजयदानसूरिभिः प्रतिष्ठितं ॥ ७८४. संवत् १९१७ वर्षे माघशुदि १ शुक्रे श्रीश्रीवंशे व्य० सालिगभार्या लहिकुपुत्रव्य० वेलासुश्रावकेण मार्याकुंअरिपुत्र देवदास गंगदाससहितेन श्रीश्रीश्रीअंचलगच्छेवरश्रीश्रीश्रीजयकेसरिसूरीणामुपदेशेन पितृमातृपुण्यार्थे श्रीसंमवनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीरस्तु डहिरवालाग्रामवास्तव्यः ॥ · ७८५. संवत् ११३१ वर्षे पौषमासे कृष्णपक्षे षष्ठीदिने रविवासरे श्रीस्तंभतीर्थनगरे श्रीओसवंशे वृद्धशाखीयसा० जिइतसीभार्याजितलदे मुनी बनाई श्रीविमलनाथबिंबं कारापितं प्रतिष्ठितं श्रीतपा गच्छनायकश्रीश्रीहीरविजयसूरीश्वरैः प्रतिष्ठितं शुभं भवतु ॥ ७८६. संवत् १४८५ वर्षे माहशुदि १० शनौ ऊकेशज्ञातीय श्रे० नाथाभार्या वानू पु० सा० महुणाकेन भार्यापूरीप्रमुख कुटुंब युतेन स्वश्रेयसे श्रीजिनश्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीदेवसुंदरसूरि पट्टधरश्रीसोमसुंदरसूरिराजैः सुविहितचूडामणिभिः ॥ चोकसीनी पोळ, श्रीविमलन, थजिनालय. ७८७. संवत् १९४४ वर्षे माघशुदि १२ खौ ओसवालज्ञातीयलघुशाखायां सा० भलाभा० हांसूसुतवीरपालकेन भा० जीवादेप्रमुख कुटुंबयुतेन श्रीमूलनायक श्रीसुमतिनाथप्रमुखचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीवृद्धतपापक्षे श्रीधर्मरत्नसूरिभिः श्रीस्तंभतीर्थवास्तव्यः ॥ For Private And Personal Use Only ७८८. संवत् १९२१ वर्षे वैशाखशुदि ३ प्राग्वाटज्ञातीयव्य० राउलभार्यावीझूसुतसमाकेन भार्यागउरीसुतधनाव नादत्तादिकुटुंबयुतेन स्वश्रेयोऽर्थं श्रीकुंथुनाथादिचतुर्विंशतिपट्टः कारितः प्रतिष्ठितः
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy