SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. ज्ञातिसा० गणपतिपुत्रगोविंदभार्या बा० गोराई सा० नारायण सा० हरजी सा० देवा बा० रूडी १६ श्रीशांतिनाथबिंब श्रीविजयदानसूरिप्रतिष्ठितं ॥ ७७४. संवत् १५६० वर्षे ज्येष्ठवदि ७ बुधे श्रीश्रीमालज्ञातीय साहगणपतिभार्या रंगाई तत्सुत सा० जगा सा० राजा सा० गोविंद जगामार्याजासलदेनाम्न्या निजकुटुंबयुतया श्रीधर्मनाथवि कारितं प्रतिष्ठितं च विधिना श्रीपूर्णिमापक्षे श्रीपुण्यरत्नसूरीणामुपदेशेन स्तंभतीर्थे श्रीरस्तु ॥ ___७७५. संवत् १५२१ वर्षे आषाढशुदि ३ गुरौ ओसवंशे सा० खीमामा० खीमादेपुत्रसं० करणाभा० सोमीपुत्रसं० श्रीवतेन भा० पल्हाईप्रमुखकुटुंबसहितेन श्रीअंचलगच्छे श्रीगच्छेशश्रीजयकेसरिसूरीणामुपदेशेन स्वपितृपूर्वजश्रेयसे श्रीअजितनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीरस्तु ॥ ७७६. सं० १३५३ वैशा०व० १० शुक्र श्रीवायडीयश्रे० लणासुतश्रे० वीसलेन पितृमातृ आत्म....प्रभृतिश्रेयसे श्रीवायटगच्छीयश्रीजीवदेवसूरिमिः श्रीचतुर्विंशतिपट्टः कारितः प्रातष्ठितः ॥ ___७७७. संवत् १९३३ वर्षे माघशु० ६ सोमे उकेशवंशे सा० सरवणभा० वासुतसा० वाचाभा० तेनलदेसुतसा० राणाकेन भा० आपूप्रमुखकुटुंबयुतेन श्रीसुमतिनाथचतुर्विंशतिपट्टः का० स्वश्रेयोऽर्थ प्र० तपागच्छेशश्रीश्रीश्रीसोमसुंदरसूरिसंताने श्रीलक्ष्मीसागरसूरिभिः श्रीस्तंमतीर्थनगरे ॥ ७७८. संवत् १९६१ वर्षे वैशाखवदि ५ बुधे श्रीओएसवंशे सा० हांसामा० हāपुत्रसा० गुणीयामा० गंगादेपुत्रसा० मेघरान. सुश्रावकेण भार्या वीराई वृद्धभ्रातृसा० कुरा लघुभ्रातृहेमराजसूरा For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy