SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. ७६७. सं० १९०७ वर्षे वैशाखवदि ६ गुरु श्रीमालज्ञातीयश्रे० देवडभा० साल्हूपुत्रलीत्राकेन भा० पूरीसहितेन आत्मश्रेयसे श्रीशांतिनाथविं कारितं प्र० सिद्धांतीयगच्छेशश्रीसोमचंद्रसूरिभिः ॥ ७६८. सं० १३९९ मद्दाहडीय श्रे० झांझणमा ० देल्हणदे पु० धरणिरोला पुत्रश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्रीरत्नाकरसूरिशिष्यश्रीसोमतिलकसूरिभिः ॥ ७६९. संवत् १९७३ वर्षे आसाढशुदि ५ गुरौ ओसवालज्ञा ० वृद्धशाखीयसा० घर्मणमा० धर्मादेपुत्र्या तथा सा० सहसकिरणभार्यया सोनाईनाम्या श्री आदिनाथबिंबं कारितं प्रतिष्ठितं कोरंटगच्छे श्रीनन्नसूरिभिः मातरग्रामे ॥ ७७०. संवत् १९७१ वर्षे वैशाखशुदि १ गुरौ श्रीश्रीमालीज्ञा • श्रे० तांइयामा० मरघूसुतश्रेष्ठिसा ० ऊग्रामा० रत्नादेपुत्र जयवंत सहितेन स्वश्रेयसे श्रीआदिनाथबिंबं कारितं श्रीनागेंद्रगच्छे प्र० श्रीमहीरत्नसूरिभिः । ७७१. संवत् १७२१ वर्षे ज्येष्ठशुदि ३ खौ खंभायतवास्तव्य - प्राग्वाटज्ञातीयवृद्धशाखीयसा० जगासुतसा काहनजीभार्याबाईपापडनाम्या श्रीपार्श्वनाथविं कारापितं प्रतिष्ठितं च तपागच्छीयम० श्रीविजयानंदसूरिपट्टालंकारमट्टारक श्रीविजयराजसूरिभिः श्रीरस्तु ॥ संघवीपाडो, श्रीसोमपार्श्वनाथ जिनालय. ७७२. सं० १९६३ वर्षे वैशाखशुदि ६ शनौ श्रीकुकुटगोत्रे उकेशज्ञा • सा० गुणिआभार्यामणकाईसुतसा० समरसिंहेन भार्या रूपाई धारूप्रमुख कुटुंबयुतेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीओसवालगच्छे श्रीसूरिभिः ॥ ७७३ संवत् १६०४ वरसे वैशाखवदि ७ सोमे श्रीश्रीमाली - For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy