SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. सामादियुतेन श्रीपार्श्वविनं का० प्र० तपागच्छनायकश्रीलक्ष्मीसागरसू रिभिः ॥ १३३ O ७२५. संवत् १९६० वर्षे वैशाखशुदि ३ दिने ओसवालज्ञा०लघुसंताने मं० ईचाभा० संपूरीसु० मं० गोविंद्भा • गंगासुतसहितेन स्वयसे श्रीकुंथुनाथबिंबं का० श्रीद्विवंदनीकगच्छे सिद्धाचार्य संताने प्रतिष्ठितं श्रीककसूरिभिः पेट+ग्रामवास्तव्यः ॥ - ७२६. संवत् १६७७ वर्षे कार्त्तिकासितप्रतिपदनंतर द्वितीयायां बुधे स्तंभतीर्थे वृद्धशाखीय ओसवालज्ञातीयसा श्रीमलभार्यया श्र० बल्हादेन स्वश्रेयोऽर्थ श्रीसंभवनाथविवं प्रतिष्ठापितं पातशाहिश्रीसलिमशाहिराज्ये प्रतिष्ठितं च तपागच्छालंकार भट्टारकप्रमुश्रीविजयसेनसूरीश्वरपट्टोदयाचल सहस्रकिरणायमानभट्टारकश्रीविजयदेवसूरीश्वरैः सपरिकरैजयादा चंद्रार्क श्रेयोऽर्थ सकलसंघस्य ॥ ( पाषाणप्रतिमा ) ॥ श्री शान्तिनाथ जिनालय. ७२७. संवत् १५२० वर्षे वैशाखशु० १२ बुधे ओसवालज्ञातीयश्रे० लाडणभा० टीबूसुतपनाकेन भा० बनादे सुतमांकायुतेन स्वश्रेयसे श्री अजितनाथ बिंबं कारापितं प्र० श्रीवृद्धतपापक्षे भ० श्रीजिनरनसूरिभिः जमालपुरवास्तव्यः || ७२८. सं० १२९१ वर्षे वैशाख शुदि १३ बुधे....... सुतदेव चंद्र पाचडसुत. क० कुटुंबसमस्तयुतेन कारिता प्रतिष्ठिता ........ श्रीमाणदेवसूरिभिः ॥ 0000 s For Private And Personal Use Only ... ७२९. सं० १६२२ वर्षे वैशाखशुदि ३ सोमे श्रीओसवंशे शंखवालगोत्रे सा०कोचरसंताने सा० देवापुत्रसा० भादापुत्रसा० भोजापुत्रता० ताम्हणभार्या रंगादेपुत्रसा० वच्छाभा० बल्हादे व जलदे पुत्र सा० हीरजी सा० सूरजी० वीरजी सपरिवारान् श्रेयोऽर्थं सद्गुरुपादुकानि
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy