SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. - __७१९. संवत् १५५२ वर्षे माघवदि १२ बुधे श्रीमालज्ञा० सं० फमण सं० सारंग पु० सं० पोचा भ्रातृसं० भोटाभा० सं० कुतिगदेव्या पु० सं० दत्ता सं० जावडप्रमुखपरिवारयुतया स्वपुण्यार्थ श्रीसुविधिनाथबिं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ जीरारपाडो, श्रीचिन्तामणिपार्श्वनाथजिनालय. ७२०. संवत् १५११ वर्षे महाशुदि ५ गुरौ ओएसवंशे वडालीयागोत्रे साहदेवराज तत्पुत्रसा० गुणिआभा० भोली तत्पुत्रसाहकरणाकेन स्वश्रेयसे श्रीआदिजिनबिंब कारितं प्रतिष्ठितं श्रीमलधारिंगच्छे श्रीविद्यासागरसूरिपट्टे भट्टारकश्रीगुणसुंदरसूरिभिः ॥ . ७२१. संवत् १९८९ वर्षे वैशाखशुदि १२ सोमे प्राग्वाटज्ञातीयश्रे० गोविंदभा० गौरीपुत्रनरपालभार्या...वीपुत्रनाकरभा०पना... रदे कुटुंबयुतेन श्रीसंभवनाथवि कारितं प्रतिष्ठितं द्विवंदनीकगच्छे भ० श्रीकक्कसूरिभिः ॥ ७२२. स्वस्ति संवत् १५०८ वर्षे कार्तिकवदि १० गुरौ वृद्धश्रीमालज्ञातीयभ० नासू तस्य भार्यावा. हासू बा० साडूसुतभ० माईआभार्याबा० कुंअरि ताभ्यां स्वकुटुंबश्रेयोऽयं श्रीसुमतिनाथवि कारितं प्रतिष्ठितं वृद्धतपापक्षीयभ० श्रीविजयधर्मसूरिभिः ॥ . ७२३. सं० १९३२ वर्षे ज्येष्ठव० ३ रवौ उकेशज्ञातीयसीरोहीवा० खाटडगोत्रे पितृघेतामातृनयणूसुततोलाभ्रातृभीदाभा० रूपाईनाम्न्या सुतसिंहदत्तभुजबलदुर्जनसल्लसहितया स्वश्रेयसे श्रीशांतिनाथबिंब कारितं धर्मघोषगच्छे प्रतिष्ठितं श्रीसाधुरत्नसूरिभिः ॥ ७२४. संवत् १५२१ वर्षे वैशाखशुदि ३ दिने सिद्धपुरवासिउकेशश्रे० धरणिगभा० सारूपुत्रगदागणपतिना भा० मटूपुत्रहेमा For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy