SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह - आसधरमा० तिलुपुत्रेण सा० हांसाकेन पितुः श्रेयसे श्रीअंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन श्रीअजितनाथवि कारितं प्रतिष्ठितं च ।। ५५७. संवत् १९२४ वर्षे चैत्रवदि ५ भूमे श्रीश्रीमालीज्ञा० श्रे० डूंगरभा० देल्हणदेसु० सुमण मांडणयुतेन नमिप्र० कारापि० पूर्णि० प्र० श्रीगुणसुंदरसूरिणा ॥ ५५८. सं० १४९७ वर्षे ज्येष्ठशुदि २ सोमे श्रीश्रीमालज्ञातीयव्य० झांझणभार्या रूडीपुत्रव्य० पुत्रामल पितृमातृश्रेयोऽर्थ श्रीश्रीसंभवनाथबिंब कारापितं प्रतिष्ठितं नागेंद्रगच्छे श्रीपद्माणंदसूरिभिः ॥ ५५९. संवत् १५२५ वर्षे फागुणशुदि ९ सोमे श्रीश्रीमालज्ञातीयठ० सुगालभा० मदीसु० चांपाकस्य स्वभर्तुः निमित्तं आत्मश्रेयसे भा० लीला तया श्रीनमिनाथपंचतीर्थीश्रीजीवितस्वामिबि कारितं प्रति० पिप्पलगच्छे श्रीगुणरत्नसूरिभिः । मंडुआनगरे ॥ ५६०. संवत् १४६८ वर्षे आषाढशुदि ३ रवौ उपकेशज्ञातौ वेसटान्वये चिंचटगोत्रे सा० श्रीदेसलसुतसाधुश्रीसमरसिंहनंदनसा० श्रीसजनसिंहसुतसा० श्रीसगरेण पितृमातृश्रेयसे श्रीआदिनाथप्रमुखचतुर्विंशतिजिनपट्टकः कारितः श्रीउपकेशगच्छे श्रीककुदाचार्यसंताने प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ॥ ५६१. संवत् १७०६ वर्षे ज्येष्ठवदि ३ गुरौ श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालीज्ञातीयवृद्धशाखीयगां० सूराभा० बा० लीलाई सुतया दो । यादसुतदो । जीवराजमार्या राजबाईपुत्रस्य परी। वजिआराजिआह्वानां भागिनेयस्य पालितपुत्रस्य च सकलश्रावकगुणमणिभूषितगात्रस्य नानाविधधर्मकार्यसमर्थगेद्भुतकीर्तिसुधारसपात्रस्य नेमिदासस्य वनितया दानगुणनिर्जितनिर्जरलतया सुकृतिकृतिस्तवनीयसम्यक्त्वशीलशोमितया श्रा० नारिंगदेनाम्न्या श्रीनारिंगपुराख्यश्रीपार्श्वनाथविवं कारितं For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy