SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंभात. जीमूतैरिव थैर्जगत्पुनरिदं तापं हरद्भिभृशं सश्रीकं विदधे गवां शुचितमैः स्तोमै रसोल्लामिभिः ॥६॥ पद्माश्रयैरलमलंक्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन । पट्टः प्रवाह इव निजरनिर्झरिण्या: शुद्धात्मभिर्विजयदानमुनीशहंसः ॥ ७ ॥ तत्पट्टपूर्वपर्वतपयोजिनीप्राणवल्लभप्रतिमाः। श्रीहीरविजयसूरिप्रभवः श्रीधाम शोभते ।। ८ ।। ये श्रीफतेपुरं प्राप्ताः श्रीअकबरशाहिना । आहूता वत्सरे नंदानल शशिभृ१६३९ मिते ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योचैरमारिपटह: पटुः ॥ १० ॥ स श्रीशाहिः स्वकीयेषु मंडलेप्वखिलेप्वपि । मृतस्वं जीजिआख्यं च करं यद्वचनै हौ ।। ११ ॥ दुस्त्यनं तत्करं हित्वा तीर्थ शत्रुजयाभिधं । जनसाद्यगिरा चक्रे माशक्रेणामुना पुनः ॥ १२ ॥ ऋषी( षि )श्रीमेवनीमुख्या टुंपाकामतमात्मनः । हित्वा यच्चरणद्वंद्वं भेजुर्भूगा इवांबुजं ॥ १३ ॥ तत्पट्टमब्धिमिव रम्यतमं सृनंतः स्तोमैर्गवां सकलसंतमसं हरंतः । कामोल्लसत्कुवलयप्रणया जयंति स्फूर्जकला विजयसेनमुनींद्रचंद्राः ॥ १४ ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परं । अस्वप्नाश्चक्रिरे येन जीवंतोऽपि हि वादिनः ॥ १५ ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy