SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मातर. महं. पूनाभार्या पूरी सुतपाल्हाकेन मातृपितृत्रेयोऽर्थं श्रीसंभवनाथ कारि० प्र० श्रीगुणाकरसूरिभिः || Acharya Shri Kailassagarsuri Gyanmandir ५२३. सं० १....१ कार्त्तिकवदि ४ शनौ श्रीमालज्ञातिपितृलोलाथेयोऽर्थं मातृवीसलदे विपूजार्थ सुतजगाकेन श्रीशांतिनाथचिंचं कारितं ॥ ५२४. सं० १४४६ वर्षे वैशाखवदि .... उपकेशज्ञातीयव्य • छाडाभार्या किल्हणदे पितृमातुश्रेयसे सुतमेघासिंत्राभ्यां श्री आदिनाथत्रिं का० श्रीपू० श्रीदेवचंद्रसूरिप० श्रीपासचंद्रसूरि उपदेशेन ॥ ५२५. संवत् १५३१ वर्षे ज्ये० शु० २ खौ नागरज्ञातीय वृ० सं० त्रिचीयाणागोत्रे पा० हापाभार्याराजूसुत भला गोपालाभ्यां कुटुंब ताभ्यां मातृश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्रीअंचलगच्छे श्रीजयकेसरिसूरिभिः वद्धनगरे ॥ ५२६. सं० १४३८ वर्षे ज्येष्ठव ० ४ शनौ प्राग्वाट० व्य ० मोषट भा० सोमलदेपु० झांझणेन पित्रोः श्रेयसे श्रीधर्मनाथर्बित्र का० प्र० श्री गुणसागरसूरिपट्टे श्रीमलय चंद्रसूरीणामुपदेशेन || ५२७. सं० १४(१) २६ वर्षे वैशाखशुदि १० खौ श्रीमालज्ञा • .... नाथबिंबं कारितं श्रीकमलचंद्रसूरीणा ........ मुपदेशेन ॥ १२८. संवत् १४१५ ज्येष्ठवदि १३ वायडज्ञा० पितृमंडलिक मातृमाल्हणदेश्रेयसे सुतवाघाकेन श्रीपार्श्वनाथवित्रं कारितं प्र० श्रीरासिलसूरिभिः ॥ For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy