SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमालेख संग्रह. Acharya Shri Kailassagarsuri Gyanmandir ८९ पुत्रसहितेन मातृपितृश्रेयोऽर्थ श्रीवासुपूज्यवित्रं कारितं वृद्धतपापक्षे भ० श्रीजिनरत्नसूरिभिः प्रतिष्ठितं श्रीशुभं ॥ ५१६. सं० १९४३ वर्षे वैशापत्र० १० शुक्रे गूर्जरज्ञा०म० गोपालमा० झाईसु० म० संग्रामभा० रामतिनाम्न्या स्वश्रेयसे श्रीशीतलनाथत्रिंवं कारापितं आगमगच्छे श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं गंवारमंदिरे ॥ ५१७. संवत् १९२८ वर्षे पौषवदि ५ बुधे श्रीश्रीमालज्ञातीय श्रे० देवाभा० देऊसुतगणीयानीसलेन स्वपितृव्यसनाभ्रातृषेाझीथानिमित्तं श्रीनमिनाथविं कारापितं प्र० अं अच्छे श्रीजय के परिसूरिभिः श्रीरस्तु ॥ ५१८. संवत् १३४६ ( ? ) ............. .श्रीपार्श्वनाथविं कारितं प्र० श्रीलितदेवसूरीणामुपदेशेन ब्रह्माण....सूरिभिः । ......... ५१९. सं० १३७१ वर्षे मात्रशुदि १४ सोमे पितृसूमदेवपितृव्यतेजपाल पितामही रतनसिरि तथा मातृमेषू एतेषां श्रेयसे सुतमूलूधनपालपूनप्रभृति श्रीशांतिनाथर्बिवं कारितं प्र० मलधारिश्रीतिलकसूरिभिः ॥ ५२०. संवत् १२७९ मात्रादि २ गुरौ मातृठ० सुहागदेविश्रेयोऽर्थी परीक्षजयताकेन श्रीपार्श्वनाथ त्रिं कारितं प्रतिष्ठितं श्रीचंद्रगच्छीयश्रीश्री चंद्रसूरिभिः || For Private And Personal Use Only ५२१. सं० १३८६ वैशाखवदि १० सोमे व्य० तेनपालभार्या... देविपुत्र आवडेन मातृश्रेयसे श्री आदिनाथबिंबं का० प्र० श्री सूरिभिः || ५२२. सं० १४८० वर्षे वैशाखव० ७ शुक्रे प्राग्वाटज्ञा • 12
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy