SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमालेखसंग्रह. ७ ४०९. संवत् १५०९ वर्षे पौषवदि ५ रवौ श्रीश्रीमालज्ञातीय पितृव्यसं० चेपणपितृव्यापूरीश्रेयोऽयं भ्रातृव्यभामाकेन श्रीसुपार्श्वनाथबिंबं कारितं श्रीपूर्णिमापक्षीयश्रीसाधुरत्नसूरीणामुपदेशेन प्रतिष्ठितं ॥ ___४१०. सं० १५३४ वर्षे फा० शुदि १३ दिने श्रीगूर्जरज्ञा० साहूगोत्रे सा० सहसाभा० श्रा० मानूपुत्रसा० वीराकेन भा० श्रा० सुहामणिपुत्र श्रीराजसहितेन श्रीशांतिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥ ४११. सं० १६४२ वर्षे माघवदि १० गुरौ अहिमदावादवास्तव्यगूर्जरज्ञातीयवृद्धशाखायां दो० मंगलसुतभमजी श्रीवासुपूज्यस्य बिंब कारितं कर्मक्षयार्थ शुभं भवतु । बाईमाणिकदेसुतगवडश्रीमहिवलछन ॥ ___४१२. संवत् १५०७ वर्षे ज्येष्ठवदि ५ शुक्रे श्रीश्रीमालज्ञातीयमं० मलुसीमा० महगलदे पितृमातृलघुभ्रातृसमधरश्रेयसे सु० वाघाकेन भा० चाईसहितेन श्रीशांतिनाथमुख्यपंचतीर्थी कारिता श्री पूर्णिमापक्षे भ० गुणसुंदरसूरीणामुपदेशेन प्रतिष्ठितं । ४१३. सं० १५५२ वर्षे ज्येष्ठशुदि १३ बुधे प्राग्वाटज्ञातीय अंबाईगोत्रनाभक्तश्रे० वीढाभा० शाणीपु० पदागदादेवायतनिमित्तं पुण्यार्थ श्रीआदिनाथविवं कारापितं प्रतिष्ठितं पीपलश्रीदेवप्रभसूरिभिः ॥ ४१४. संवत् १९७३ वर्षे वैशाखशुदि ६ गुरौ श्रीश्रीमालज्ञातीयमं० भूचाभा० भावलदेसु० मं० अर्जन मं० चाचल अर्जनभाविनादेपुतषेतापाताभ्यां आत्मश्रेयोऽर्थ श्रीश्रीवासुपूज्यविवं कारापितं For Private And Personal Use Only
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy