SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Go खेडा. रत्नपालसा० श्रीपाल श्रीशीतलनाथविनं प्रतिष्ठितं श्रीतपागच्छे श्रीविजयदेवसूरिभिः वैशाखशुदि ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir ४०६. सं० १६६६ वर्षे फाल्गुनसितैकादश्यां शुक्रवासरे पुनर्वसु नक्षत्रे च नटपद्रवास्तव्य.. ******** ........न स्वश्रेयसे श्रीहीरविजयसूरीश्वर पादुका कारापिता प्रतिष्ठिता च श्रीतपागच्छे पातसाहिश्री अकब्बरप्रतिबोधदायकश्रीशत्रुजयादितीर्थकर मुक्तिकारक भट्टारक परंपरापोलोमीपोलोमीप्राणप्रियभट्टारक - श्रीहीर विजयसूरीश्वर पट्टोदयाचल शिखरसहस्रकिरणसमानपातसाहिश्रीअकब्बरप्रदत्तषड्जल्पस्फुरन्मानसंप्रतिविजयमानभ० श्रीविजयसेन सूरीश्वर शिष्य श्रीविजयदेवसूरिभिरिति श्रेयोऽस्तु ॥ *****D For Private And Personal Use Only · खेडा ( गूजरात ). रबारीवाडो, श्री शान्तिनाथ जिनालय. ४०७. संवत् १५१५ वर्षे फाल्गुनशुदि ८ शनौ गूजरवाडावास्तव्यश्रीश्रीमालज्ञातीयश्रेष्ठिकडू आभार्यारूदी सुतगंगचप्रवरेण आत्मश्रेयसे श्रीपार्श्वनाथादिपंचतीर्थी कारिता आगमगच्छे श्रीहेमरत्नसूरसुगुरूपदेशेन प्रतिष्ठिता च ॥ परामा श्री आदिनाथ जिनालय. ४०८. सं० १५२० वर्षे मार्गशीर्षव० ५ गुरौ प्राग्वाटज्ञातिसा० दुदाभा० देवलदेपुत्रसा० हरभाकेन भा० देमतिपुत्रदेवदावटसूरादिकुटुंबयुतेन स्वश्रेयसे श्रीआदिनाथमूलनायकश्चतुर्विंशतिपट्टः का० प्र० तपागच्छनायकश्रीश्रीश्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः मंडपे ||
SR No.008586
Book TitleJain Dhatu Pratima Lekh Part 2
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages281
LanguageGujarati
ClassificationBook_Gujarati & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy