SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. २२१ मूलराज भा० शारू पु० मं० पंचायणसुश्रावकेण भा० सलषू पु० सूरा शिवदास हरिचन्द्रसहितेन श्रीअंचलगच्छेशश्री जयकेसरिसूरीणामुपदेशेन पत्नी श्रेयसे श्री विमलनाथबिंबं का ० श्रीसंघेन प्रः ॥ Acharya Shri Kailassagarsuri Gyanmandir १२५५. सं. १९७३ वर्षे वैशाखशुदि ३ शनौ दिने चडाउलागोत्रे उ० ज्ञा० पदमा भा० रुपिणि सु० वीना भा० हेमी द्वि. विमलादे सु० सोनी लाभ सोनी भा० घेतलदे सु० संघहज लाला भा० लीला का ० शवकर श्रीधर्मनाथबिंबं श्रीदेवरत्नसूरिभिः प्र० ॥ श्रीशान्तिनाथजीनी पोळ - श्रीशान्तिनाथजीना देराना लेखो. १२५६. सं. १४०८ वैशाखशुदि ५ गुरौ .... ज्ञा............ वास्तव्य प्रपितामहश्रे० .रूपिणी... .... नागपति पितृ छाइड भ्रातृ पीमसीह पितुः नरसिंह पितृव्य नरपाल.... श्रेयसे सु० सुटाकेन श्रीआदिनाथविं का० विद्याधरगच्छे प्र० श्रीउदयदेवसूरिभिः ॥ ....... १२५७. सं. १६१३ वर्षे शा. १४७७ प्र० ज्ये. शुदि ११ शनौ छाउगोत्रे सा. अमीपाल पु० नानायुतेन श्री आदिनाथपंचतीर्थी पट्टः का० श्रीखरतरगच्छे प्र० श्रीविद्यादानसूरिभिः कर्मक्षयार्थं ॥ १२५८. सं. १५२० अहमदावादे उकेश बरहडिआगोत्रे सा. सना भा० सूराई पु० सा० समरा अमरा पद्मसिंहैः भा० चंगाई गुराई पद्माई प्रमुख कुटुंबयुतैः सा. अमरा भा० श्रेयसे श्रीविमलनाथबिंबं का० प्र० श्रीलक्ष्मी सागरसूरिशिष्य श्री सोमदेक्सूरिभिः ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy