SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० अमदावाद. वारसश्रीकेण श्रीसुमतिनाथबिंब का० स्वश्रेयसे प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिभिः ॥ १२४९. सं. १५२४ वर्षे वैशाखवदि ९ सोमे श्रीमालज्ञा० मं० लीबा भा० अरधू सु० नारद भा० हारीसहितेन पितृमातृ व्य० भ्रातृ श्रे० पार्श्वनाथपंचतीर्थी का० पूर्णिमा० श्रीराजतिलकसूरीणामुपदेशेन प्र० ॥ - १२५०. सं. १५११ वर्षे आषाढवदि ६ शुक्रे श्रीक्षेत्रवास्तव्य प्राग्वाटज्ञा० श्रे० आसा भा० मचकू सु० वस्ताकेन भा० गोरी कुटुंबयुतेन स्वश्रेयसे श्रीसुमतिनाथादिपंचतीर्थी आगमगच्छे श्रीदेवरत्नसूरीणामुपदेशेन का० श्रीसंघेन प्र० ॥ १२५१. सं. १९५४ वर्षे पोषवदि ५ शुक्रे श्रीश्रीमालीपटू० मूला भा० मनकू सु० पटू० पहिराजेन भा० अमरादे सु० गदा गोईया विद्याधर मंगल प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीविमलनाथबिंब का० प्र० श्रीबृहत्तपापक्षे श्रीज्ञानसागरसूरिपट्टे श्रीउदयसागरसूरिभिः श्रीअंहम्मदावादे ॥ १२५२. सं. १५२९ वर्षे ज्ये. शुदि १० बुधे ओसवालज्ञा० श्रे० साल्हा सु० रामसी भा० शाणी सु० पाता भा० मणिकदे हरदेव भा० हीरादे जागा भा० तेजदे एभिर्मातृनिमित्तं श्रीकुंथु गाथबिंब का० श्रीचित्रगच्छे श्रीगुणदेवसूरिसंताने प्र० श्रीरत्नदेव रिभिः ॥ १२५३. सं. १५३४ वर्षे पोषवदि ९ रखौ श्रीश्रीमालज्ञा० श्रे० वेला भा० अमकू पु० भादाकेन पितुमातृश्रेयोऽर्थ आत्मश्रेयसे श्रीसुविधिनाथबिंबं का० प्र० श्रीब्रह्माणगच्छे श्रीवीरसूरिभिः सवडकूतासी वास्तव्य.॥ १२५४. सं. १५०९ वैशाख शु० १३ शुक्रे श्रीश्रीमालवंशे महं. For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy