SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. श्रे० सामल मा० नूटी सुतश्रे० मनाकेन भा० टीबू सुत श्रे० आला नारद भा० लहीक्....लीलूप्रमुखकुटुंबयुतेन स्वमातृश्रेयसे श्रीसुमतिनाथबिंब श्रीपूर्णिमापक्षे श्रीपुण्यरत्नसुरीणामुपदेशेन का० प्र० विधिना ।। ८८८. सं. १५२६ वर्षे पौष वदि ५ सोमे श्रीउकेशवंशे सा. सायर भा० महिरी पुत्र सा० .गेगासुश्रावकेण भा० कडनिगदेसहितेन वृद्धभा० गउरदेपुण्यार्थ श्रीअंचलगच्छे गुरुश्रीजयकेसरीणामुपदेशात् श्रीकुन्थुनाथबि का० प्र० श्रीसंवेन ॥ ८८९. सं.१५५३ वर्षे माघ शुदि ५ खौ प्रा० श्रे० सरसा भा० करमी पुत्र मा० धरणेन भा० सहजलदे भ्रातृकरमसीप्रमुखकुटुंबयुतेन स्वपितृश्रेयसे श्रीकुंथुनाथबिंबं का० प्र० तपाश्रीहेमविमलसूरिभिः ॥ ८९०. सं. १९१५ वर्षे मार्गशीर्ष सुदि १० गुरौ उपकेशज्ञा० वृद्धसंतानीय श्रे० तेजा भा० तेजलदे पु० तापा भा० चांपलदे तया निनश्रेयसे श्रीचंद्रप्रभस्वामिबि का. उपकेशगच्छे सिद्धाचार्यसंताने भ. श्रीसिद्धसूरिभिः प्र० पूलनामे श्रीशुभं भवतु ॥ ८९१. सं. १९०९ वर्षे का. शुदि. १३ गुरौ उकेशवंशे बालनगोने सा० तुणसी भा० जसमादे पुत्र सा० वीरमेण पत्नी देविणि पुत्र, सा० जूठा सा० पापापौत्रकुंरा करणा हर्षा हरिराज पहिराज बहूआदिपरिवारेण श्रीचंद्रप्रभबिंब का० खरतरश्रीजिनभद्रसूरिभिः प्र०॥ ८९२. सं. १५०८ वर्षे चैत्र वदि १२ सोमे श्रीमूलसंघेन भ० श्रीविनयकीर्तिस्तत्प० भ० श्रीशुभचंद्रगणिगुरूपदेशात् पषेश्वरगोत्रे हुं० ज्ञा० श्रे० महिराज भा० लाली सु. श्रे० मारद भा० जीमी सु० वस्ता भा० पूरा भ्रातृसामल एते ॥* ८९३. सं. १४९५ ज्ये० शुदि १४ दिने उकेशवंशे शाडू For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy