SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. AAAAAAAAAmarnawwwhararam NAAMAAR.RNALAAAParmananm ८८१. सं. १९०१ वर्षे उकेशलोढागोत्रे सा० समरसी भा० समरसिरि पु० सा० वीरदेव सरसी मनुजवरसिंग भा० वीकमदे पु० सा० वीरपाल जंबूरानाभ्यां सकुटुंबाभ्यां स्वपितृश्रेयसे श्रीसंभवबिंबं का० प्र० श्रीसोमसुंदरसूरिभिः ॥ ८८२. सं. १६४३ वर्षे फा. शुदि ११ श्रीधर्मनाथविबं प्र० तपागच्छे श्रीविजयसेनसूरिभिः ॥ (नाना चौमुख.) ८८३. सं. १५१९ वर्षे वै. वदि ११ शुक्रे श्रीमालज्ञा० श्रे० माडण सुत मुलासी भा० सूदी श्रेयसे सुत लासा कईयाभ्यां श्रीश्रेयांसनाथवि का० प्र० पूनिमगच्छे श्रीसाधुरत्नसूरिस्तत्पट्टे श्रीसाधुसुंदरसूरीणामुपदेशेन ॥ (पंचतीर्थी.) ८८४. सं. १५४७ वर्षे माघ शुदि १३ रवौ श्रीश्रीमालज्ञातीय श्रे० हला भा० हटकू सु० नीमल भा० पवू सु० जावड भावड सुतासोभागिणि भावड भा० भरयाद सु० वस्ता भा० सोभागिणि तेन श्रीश्रेयांसनाथजीवितस्वामिबिंब का० प्र० श्रीचैत्रगच्छे श्रीलक्ष्मीसागरसूरिभिः । चांद्रसमीयाग्वाडाग्रामे ॥ ८८५. सं. १५१७ वर्षे ज्ये० व० ५ शुक्रे श्रे० श्रीमालज्ञा० पितृ गंगा मातृगंगादेयश्रेयोथै सुत डोसाकेन भा० हात्री सुत नरपति गणीया सहितेन श्रीआदिनाथवि का० प्र० पूर्णिमापक्षे श्रीसाधुरत्नसूरिपट्टे श्रीसाधुसुंदरसूरीणामुपदेशेन प्र० संघेन पानसीनावास्तव्य ॥ ८८६. सं. १५४४ वर्षे ज्ये. शुदि ५ गुरौ उकेशज्ञा० मं. सायर भा० संपूरदे पु० शालिगकेन भा० सहदे भ्रातृहांसाकान्हादियुतेन स्वश्रेयसे पितृश्रेयोर्थ च श्रीकुंथुनाथबिंब का० प्र० पूर्णिमापक्षे श्रीसोम- . चंद्रसूरिभिः श्रीधनवर्धनसूरिः सदा वंदते ॥ (श्रीखिराल्लवास्तव्यः) .८८७, सं. १५२८ वर्षे माघ वदि ५. गरौ श्रीश्रीमालज्ञा० For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy