SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमदावाद. धर्मादे पुत्र धूताकेन भा० धांधलदेयुतेन स्वमातृपित्रादिश्रेयोर्थ श्रीशीतलनाथबिंब का० प्र० ऊकेशगच्छे श्रीसिद्धाचार्यसंताने भ० श्रीकक्कसूरिभिः।। ८३३. सं.: १५१३ वर्षे माघ शुदि ५ रवौ श्रीश्रीमालज्ञा० मं० महिपा द्वि० भा० देवलदे सु० लाडनकेन भा० ललतादे पितृमातृश्रेयोथै आत्मश्रेयसे श्रीशांतिनाथबिंबं का० प्रति० श्रीनागेन्द्रगच्छे श्रीगुणसमुद्रसूरिभिः ॥ ८३४. सं. १५२० वर्षे अहम्मदावादे उकेश. सा० सोमा भा० सोमसिरि पुत्र सा० रत्नपालेन भा० मरगदि पुत्र डुंगर प्रमुखकुटुंबयुतेन स्वश्रेयोर्थ श्रीवासुपूज्यबिंब का० प्रति० तपाश्रीलक्ष्मीसागरसूरिश्रीसोमदेवसूरिभिः ॥ ८३५. सं. १५१० वर्षे प्रा० श्रे० पर्वत भा० मनी सुत साजणेन भा० अमकू सुत नरपाल मातुलधारादिकुटुंबयुतेन श्रीकुंथुनाथबिंब का० प्र० तपागच्छे श्रीरत्नशेखरसूरिभिः ॥ ८३६. सं. १५३५ वर्षे ज्येष्ठ वदि १ शनौ श्रीश्रीमालज्ञा० श्रे० कुंता भा० भरमी सुत देवा भा० मानू हीरा भा० डाही मातृपितृश्रेयोथै श्रीविमलनाथविंबं का प्रतिष्ठितं श्रीपिप्पलगच्छे भ० श्रीधर्मसुंदरसूरिपट्टे श्रीधर्मसागरसूरिभिः ।। ८३७. सं. १९१० वर्षे माहवदि ५ दिने उ० बलाहडीया गोत्रे सा० वीसल भा० धाली पुत्र लखो भा० लखमश्री पु० हालूभिः सहसा ओधरणनिमित्तं श्रीशांतिनाथबिंब का० प्र० श्रीपल्लिकीयगच्छे श्रीयशोदेवसूरिभिः ॥ शुभं भवतु. ८३८. सं. १५३१ वर्षे नीमा ज्ञा० श्रे० पाता भा० अरघू सुत जेसा राणा सामल पांचादिकुटुंबयुतेन स्वश्रेयोर्थ श्रीधर्मनाथविबं का प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy