SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. १५१ ८२६. सं. १४७० वर्षे श्रीश्रीमालज्ञा • श्रे० कर्मसीह भा० कर्मादे सु० ० राउलेन आत्मश्रे० श्रीआगमिकाचार्यसंताने श्रीमदमरसिंहसूरीणामुपदेशेन श्रीशांतिनाथादिचतुर्विंशतिपट्टः का० प्र० विधिना || (चोवीशी.) Acharya Shri Kailassagarsuri Gyanmandir ८२७. सं. १९०८ वर्षे माघ शुदि ९ सोमे उपकेशज्ञा० हातीं सांगा भा० मदोअरिनाम्न्या सुत सोमासहित स्वश्रेयसे श्रीजीवितस्वामिश्रीसुमतिनाथविवं का० पूर्णिमापक्षे भीमपल्लीय श्रीजयचंद्रसूरीणामुपदेशेन ॥ ( पंचतीर्थी . ) .... ८२८. सं. १४९३ वर्षे वैशाख शुदि ५ बुधे श्रीब्रहमाणगच्छे श्रीश्रीमालज्ञा० व्य० पासादा भा० श्रीमलदे सुत षीमा भा० खेतलदे सुत कमलारादीभ्यां पित्रोः श्रेयसे श्रीनेमिनाथबिंबं का० प्र० श्रीमज्जगसूरिपट्टे श्रीपजूनसूरिभिः ॥ ( पंचतीर्थी . ) ८२९. सं. १४८५ वर्षे ज्येष्ठ शुद्धि ९ सोमे ओछत्रवालगोत्रे सा० पचूण सीह पु० नाथू पु० सा० कालू मेवा सिवगणयुतेन श्रीसुमतिनाथवित्रं प्र० श्रीधर्मोपगच्छे श्रीमहीतिलकसूरिभिः ॥ ८३०. सं. १५१३ वर्षे पोष शुदि १० बुधे सूर्यपुरवासि श्रीमालज्ञा० मं० पेथा भा० सेट पुत्र मं० हरराजेन भा० जइती सुत मालादिकुटुंबयुतेन स्वश्रेयसे श्री शीतलनाथबिंबं का० प्र० तपा श्रीरत्नशेखरसूरिगुरुभिः ॥ For Private And Personal Use Only .... .... ८३१. सं. १९२७ वर्षे पोष वदि ५ गुरौ श्रीश्रीमालज्ञा • श्रे० उगम भा० मरगदि सुत सहसाकेन पितृश्रेयसे आत्मश्रेयोर्थं श्रीकुंथुनाथबिंबं का० प्र० श्रीपिप्पलगच्छे श्रीउदयदेवसूरिपट्टे श्रीरत्नदेवसूरिभिः । कक्करपुरवास्तव्य. ॥ ८३२. सं. १९०२ वर्षे वै वदि ४ शुक्रे ऊके० श्रे० धर्मसीह भा०
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy