SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. अपांसुलानां प्रथमाभिधेया, या रूडराज्ञी कलिकल्पवल्ली । श्लाध्यैश्चरित्रैः स्वकुलं च पत्युर्विभासयन्ती किल मैथिलीव ॥ १३ ॥ कोटीधनं तृणमिव प्रसभं यथा तु, क्षिप्तं नृपेषु विबुधेषु तुलां तु तस्याः । का नाम राजदयिता न च कामधेनु - येति कल्पलतिका किल रूडराज्ञ्याः ॥ १४ ॥ टंककानां तु लक्षाणि पञ्च क्रीतानि काशतः । वापीकृतेऽनया राज्ञ्या, रूडादेव्येति संश्रुतम् ॥ १५ ॥ अडालिजे वरग्रामे, वीरसिंहस्य वल्लभा । रूडाराज्ञी व्यवाद् वापीं भूषितां वल्लभीशतैः ॥ १६ ॥ For Private And Personal Use Only १४१ स्वस्तिश्रीमन्नृपविक्रमसमयातीत - आषाढादिसंवत् १९५९ वर्षे शाके १५२० प्रवर्तमाने उत्तरायणगते श्रीसूर्ये शिशिरतौं माघमासे शुक्लपक्षे पञ्चम्यां तिथौ बुधवासरे उत्तराभाद्रपद नक्षत्रे सिद्धिनाम्नि योगे कर्णे मीनराशिस्थिते चन्द्रे पादसाहश्रीमहमुदविजयराज्ये दण्डाहिदेशाधिपतिर्नृपतिचक्रचूडामणिवा घेलश्रीमहीपतनयराजश्रीवरसा धर्मपत्नी राणीश्री रुडबाइए भर्त्ताने परलोकार्थे अडालिज वावी करावी ॥ श्रीमालिज्ञाति० महं० भीमा सुत मासण वावी निपजावी ॥ टंका लाख पांच १११ अंके ५००१११ थया. ॥ आचन्द्रार्क स्थिरस्थायिनी भवतु ॥
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy