SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. अडालज. Acharya Shri Kailassagarsuri Gyanmandir १३९ www ७७२. सं. १५३१ वर्षे वैशाख वदि ८ शुक्रे श्रीकः ष्ठासंघे नंदीतटगच्छे भ. श्रीसोमकीर्तिभिः शिष्यश्री वीरसेनयुक्तैः प्रतिष्ठितं हुंबडज्ञातिय बुधगोत्रे श्रे० लिवा भार्या नाई सुत देवा भा० विहिन सिवा भा० जीवणि सहजा भार्या सहतल सारंग भार्या प्रोतिश्रीश्रेया सहितं श्री पार्श्वनाथ विं * 11 ७७३. सं. ११७८ वर्षे ज्येष्ठ वदि ९ सोमे जिनयु मप्रतिष्ठा संजाता | कुंडावरतरग्रामे वीरनाथस्य मंदिरे धर्मशांति तीर्थकरौ ॥ (पपण काउसगीया ) . For Private And Personal Use Only अडालज वापीलेख. सं. १५५५ वर्षे माघमासे पञ्चमीदिने पादसाह श्री महीमुडराजा । ॐ नमो.. .... विनायकाय नमः ॥ यस्यान्वये मोकलसिंह आसीद्, दण्डा हिदेशाधिपतिर्नरेन्द्रः । वाघेल आखण्डलतुल्यधामा, योद्वाहियो भागवत प्रघातनम् ॥१॥ तस्याभवत् सूनुरतुल्यवीर्यः कर्णो नृपः कर्ण इव क्षितीशः । सङ्ग्रामभूमिं महतीं हि लब्ध्वा, हता विपक्षाश्च धनुष्मता ते ॥२॥ उन्मूलयिता परेषां मूलुराजाऽवनीश्वरः । तस्मादजायत नृपाद्, रैणुकेयो यथा भृगोः ॥३॥ "
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy