SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ पेथापुर. ६८७. सं. १९०७ वर्षे जे० शु० २ सोमे ओसवाल ज्ञा० श्रे० अमरसिंह भा० राणी सुत श्रे०. रामसिंहनाम्ना भा० लाखुकुंवर सुत अदामहिराज्यप्रभृतिकुटुंबयुतेन निजपितृमातृश्रेयोर्थ श्रीकुंथुनाथबिंब का० प्र० बृहत्तपागच्छेशश्रीरत्नशेखरसूरिभिः॥ ६८८. सं. १५१७ वर्षे फा० श्रीवीरवंशे श्रे० चांपा भार्या जासु पुत्र मालाकेन भ्रा० पद्मिजीभाई सहितेन अंचलगच्छे जयशेखरसूरीणामुपदेशेन स्वश्रेयसे श्रीसुमतिनाथबिंब का०॥ ६८९. सं. १५६४ वर्षे जे. ११ शनौ श्रीश्रीमालज्ञातिय शा. वस्ता भार्या पुतली नाम्ना पुत्र पा० कान्हा भा० मानु पुत्र सकलचंद सहना राजा वइनादि कुटुंबयुतेन स्वश्रेयसे संभववित्रं का० प्रतिष्ठितम् तपागच्छे हेमविमलसूरिभिः ॥ ६९०. सं. १९१४ वर्षे माघ शु. २ शुक्रे प्रभादित्यपुरवासि श्रीश्रीमालज्ञातियश्रे० संघवी आशा भा० अहिवदे सुत जिनहासेन भा० लक्ष्मादे सुत वना विजपाल अमीपाल भोलादियुतेन श्रीकुंथुनाथविवं का० प्र० वृद्धतपागच्छे श्रीरत्नसिंहसूरिभिः॥ ६९१. सं. १५२२ माघ शु. १३ बुधे श्रीमालज्ञातियश्रे० कांधिल भा० मारू सुत भीमा भा० संयधि पुत्र नर्मदे पद्मा झांझण सहितेन मा० पि० पितृव्य गुजर सोमा भा० धनीश्रेयोर्थ श्रीश्रेयांसविंबं का० प्र० श्रीपिप्पलगच्छे श्रीउदयदेवसूरिपट्टे श्रीरत्नदेवसूरिभिः पूनाद्रि वास्तव्य ॥ ६९२. सं. १९८७ वर्षे वैशाख शु. ७ सोमे कुंधिरावास्तव्य श्रीमालज्ञातियव्य० नगा भार्या सोनाई पुत्र गांगा भार्या गोराधि पुत्र मेधा समस्तकुटुंबयुतेन श्रेयोर्थ आदिनाथबिंबं का० वृद्धतपापक्षे प्र० श्रीधनरत्नसूरिभिः ।। For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy