SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जैनप्रतिमा लेखसंग्रह. ६८१. संवत् १४८५ वर्षे मा० शु० ११ शनौ श्रीमालज्ञा महं. पुनसी भा० धरण सु० हापा भा० विहुनदेवी पितृव्यवयरशा श्रेयोर्थ जेसासमधराभ्यां श्रीमुनिसुत्रतबिंबं का० प्र० पूर्णिमापक्षे भट्टारकश्रीविमलचंद्रसूरिभिः ॥ ६८२. संवत् १९१९ वर्षे जे० शु० ३ शमौ पराहातीजवासी ओशवालज्ञा ० ० हापा भार्या हीरादे सुत धीराकेन भा० सारु सुत सहजा भोजा प्रमुखकुटुम्बयुतेन भा० विरम श्रे० श्रीशांतिनाथबिंबं प्र० सुविहितसूरिभिः ॥ • Acharya Shri Kailassagarsuri Gyanmandir १२१ ० ६८३. सं. १९३३ वर्षे पोष सु० १९ सोमे मधुडीवास्तव्य श्रीश्रीमालीश्रे० राउल भा० अधकु सुत श्रे० तेजाकेन भा० आसि पू० मूलाप्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीपार्श्वनाथबिंबं का० प्र० वृद्ध तपापक्षे ज्ञानसागरसूरिपट्टे उदयसागरसूरिभिः || ६८४. सं. १५२५ वर्षे वैशाख शुद्धि ६ सोमे प्राग्वादशा० दोशी महिया भा० लाडु पुत्र व्यव० धरणाकेन मा० हांसु प्रमुखकुटम्बयुतेन स्वश्रेयसे श्रीसुविधिनाथ निबं का० प्र० सपापक्षे लक्ष्मीसागरसूरिभिः॥ For Private And Personal Use Only ६८५ सं. १९०२ वर्षे माघ शुद्धि ३ शुक्रे श्री उमेशकातीय श्रे० चांपा भा० चांपलदे पुत्र वीरायानाम श्रे० खीमाकेन भा० रही ऋअरखु पुत्रकेन पितुर्निमितं श्रीचंद्रप्रभबिंबं का० उकेशगच्छे श्रीसिद्धाचार्य संताने प्र० श्रीककसूरिभिः ॥ ६८६. सं. १५४३ वर्षे जे. शु. १३ सोमे उकेशवंशे भवगोत्रे कोगरिशाखायाम् शा. पुनपाल पुत्र शा० वछराज भा० चांपु पु० जीवराजेन भा० पद्माई पु० शा. रत्ना शा. हेमा शा. मंबा प्र० परिवारयुतेन पितृव्य शा. देवाश्रेयोर्य प० खरतरगच्छे श्रीजिमसागरसूरिपट्टे श्रीजिन सुंदरसूरिपट्टे पूज्य..... १६
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy