SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ वीसनगर. ५२७. सं. १५३७ वर्षे वैशाख शुदि १० सोमे धवलकपुरवास्तव्यश्रीश्रीमालज्ञातीय मं० सूर भा० हीरु पुत्र । पं. विजयकलशगणिना मातृश्रेयसे श्रीकुंथुनाथबिंब कारितं । प्रतिष्ठितं श्रीवृद्धतपापक्षे भ० श्रीविजयरत्नसूरिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir कल्याणपार्श्वनाथना गभारानी प्रतिमाना लेखो. ५२८. सं. १९१५ वर्षे माग ० शुदि ७ दिने श्रीउकेशवंशे दोसीगोत्रे मं० डूंडा पुत्र सा० नरबद भार्या सांत्नू तत्पुत्र सा० नगराजेन पुत्र खीमराजहांसासहितेन श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः स्वश्रेयोऽर्थ ॥ छ ॥ ५२९. सं. १९२४ व. वैशाख शुदि ३ प्राग्वाटज्ञा ० श्रे० नरसिंह भा० नागलदे पु० श्रे० जयता भ्रा० पाना भा० हीरु पु० माहराज जिणदासादिकुटुंबयुतेन श्रे० पानाकेन पितृ० मालाप्रमुखस्वपूर्वजश्रेयसे श्रीशीतलनाथबिंबं का० प्र० तपाश्रीलक्ष्मीसागरसूरिभिः || सलखणपुर. ५३०. सं. १४९३ वर्षे वैशाख सुदि ५ बुधे श्रीश्रीमालज्ञातीय वहिवराशाखायां श्रे० कूपा भा० कपुरदे पु० मामणपोचाभ्यां पितृमातृश्रेयसे श्रीशांतिनाथबिंबं कारितं ब्रह्माणगच्छे श्रीबुद्धिसागरसूरि प्रतिष्ठितं श्रीसूरिभिः ॥ श्री ॥ ५३१. सं. १६१७ वर्षे ज्येष्ठ सुदि ९ सोमे लघुशाखायां प्रा'ग्वाज्ञातीय महंगोगा भार्या जयवंती सुनाबाई मजांशवपुण्यार्थं श्रीश्रेयांस For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy