SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनप्रतिमा लेखसंग्रह. 0000-ram नेमनाथना गभारानी प्रतिमा उपरना लेख. ५२१. सं. १४७४ फा०................धा भार्या माल्हणदे सुत वाल्हाकेन स्वश्रेयसे श्रीसुपार्श्वबिंब का० प्र० तपागच्छेशश्रीसोमसुंदरसूरिभिः ॥ ५२२. सं. १५१७ का० व० ६ उपकेशज्ञा० काकरीयागो० सा० श्रीपाल भार्या खेमी पु० सं० सोढभेन स्वश्रेयसे श्रीचंद्रप्रभस्वामिबिंब कारित।प्रति० श्रीकृष्णपिंग० श्रीनयचंद्रसूरिपट्टे श्रीनयसिंहसूरिभिः।। ५२३. सं. १६५५ ॥ श्रीअकबर प्रवर्तित ४३ वर्षे वैशाखव. ५ सोमे ओसवालज्ञातीयवृद्धशाखायां उबितवालगोत्र सा० जेपम० सा० जमणादे सुत सा० सरमाकेन श्रेयोर्थ श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं वृद्धतपागच्छे भट्टारक श्रीहीरविजयसूरीश्वरपट्टालंकार भट्टारकश्रीविजयसेन सूरिभिः ॥ श्री.॥ ५२४. सं. १५०४ ज्येष्ठ सु. १३ उकेशवंश सा० पूना प्रीमलदे पुत्र सा० कमा भा० हखू पुत्र सा० तेजाकेन भा० तेजलदे पुत्र सोमदत्त गरादियुतेन श्रीपार्श्वबिंबं कारितं प्र० तपाश्रीसोमसुंदरसूरि शिष्यश्रीजयचंद्रसूरिभिः ॥ ५२५. सं. १५२३ वर्षे माघ शु० ६ लुलिवासि सा क० अजयपाल भा० वारू सुत देवाकेन भा० वाल्ही स्वश्रेयोऽर्थ श्रीश्रेयांसबिंब का० प्र० तपागच्छाधिराजश्री लक्ष्मीसागरसूरिभिः ॥ छ । ५२६. सं. १९१० वर्षे ज्येष्ठ शुदि द्वितीयादिने उकेशवंशे बडुरागोत्रे । सा० राजा भार्या वइजलदे । पुत्र सा० मल्हूकेन कलत्ररूपणि सुत कर्मसी प्रमुखकुटुंबयुतेन श्रीसंभवनाथबिंबं स्वपुण्यार्थं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिभिः ॥ श्री ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy