________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૬૩
Acharya Shri Kailassagarsuri Gyanmandir
यः सत्यविजय स्तस्यांते वासीत्यभिभाषकः । क्रियोद्धारः कृतो येन प्राप्यानुज्ञां गुरोरपि ॥ ३ ॥ विनेयस्तस्य कर्पूरीविजयः स्तात्विकः सुधीः । कीर्तिः कर्पूरवद्यस्य प्राप्त सर्वत्र विश्रुता ॥ ४ ॥ क्षमादिगुणसंदर्भः क्षमाविजय इत्यभूत् । तस्य शिष्यो विनीतात्मा शिष्यानेक समन्वितः ॥ ५ ॥ शब्दशास्त्रादि शास्त्राणां वेत्ता शिष्यगणान्वितः । जिनादिविजयाह्नान स्तस्य शिष्यः सुरूपभाक् ॥ ६ ॥ कर्मप्रकृति प्रभृति शास्त्रतत्व विचारवित् । उत्तमाद्विजय स्तस्य शिष्योभूद् भूरिशिष्यकः ॥ ७ ॥ तस्यपाद युगांभोज भृंगतुल्येन यारुणा । पद्मविजय शिष्येण स्वपरानुग्रहाथ वै ॥ ८ ॥ नंदोवेदस्तथा नाग चंद्राविति च संवत्सरे । संवतः पंचमीधस्त्रे विक्रमाद बुधवासरे || ९ || मया वीरस्तवस्यायं कृतो बालावबोधकः । गुरुप्रसादतः सम्यग् गंभीरस्याल्प बुद्धिना ॥ १० ॥ श्री विजयजिनेद्राख्य सूरेराज्ये कृतोद्यमः । स्थित्वा गच्छाधिनाथस्य राजधन्य पुरेवरे ॥ ११ ॥ यत्किंचिद्वितयं प्रोक्तं मतिमांद्यादजानता । तत्सर्व विबुधैः शोध्यं विधायमयि सत्कृपा ॥ १२ ॥ वीरस्थशासनं यावत् वर्तते विश्वदीपकं । ताबालावबोधोऽयं तिष्ठताबुधवासनः ।। १३ ॥
શ્રીમદ્ યાવિજયજીનું સવાત્રણસો ગાથાનું સ્તવન શ્રી સીમધર જિન વિજ્ઞપ્તિરૂપ છે, તેપર શ્રી પદ્મવિજયજીએ સં. ૧૮૩૦ માં ખલાવમેધ કર્યો છે, કે જે પ્રકરણ રત્નાકર ભાગ ૧ લામાં છપાયેલ છે. આમાં પોતાની પ્રશસ્તિ नीचे प्रभाशे या छे:
केदंक सुर्वचः शस्तं नानाशास्त्रार्थ गर्भितम् ।
क मेऽल्पविषया प्रज्ञा मुसाळाग्रोपमा खलु ॥ १ ॥
For Private And Personal Use Only