________________
ShriMahavir JanArchanaKendra
Achchan Gyan
सिन्धुनद्या जलावर्त्तवद्गम्भीरो वर्त्तते, उदाराकति तदुदरं नागवल्लीदलाकारं समस्ति, तदुपरिलब्धसन्निवेशा त्रिवली जलोमिरेखात्रयीव प्रकाशते, शैवलानुकारिणी तदीयजठरसंस्था रोमराजिः श्यामरज्जुनिमा कृष्णपिपीलिकाश्रेणिमनुसरति, तस्याः पार्श्वभागौ चातीवासलावमराङ्गनानामपि विलोभनीयौ स्तः, तस्या वक्षोजौ कपित्थानुकारिणौ कुसुमायुधस्य क्रीडार्थ कन्दुकाविवाऽथवात्रिलोचनस्यलक्ष्यभूतौमनोभुवा विनिर्मितनिवसनप्रासादाविव विराजेते, भुजवल्ल्यौ मदनपाशाविव, तिरस्कृतपङ्कजनालसुषमा बाहुलता पञ्चसायकदण्ड इव, हस्ततले विष्णो/जनाय क्षीरोदतनयागृहीतव्यजन इव, कराङ्गुलयः कामबा. णाइव, करशाखानखाः सजीकृतासिधाराइत्र, पृष्ठविभागो मनोहरकदलीदलखण्डइव, कपोतग्रीवेवशिरोधरा, कम्बुरिव कण्ठनालः, पक्वाम्रफलोपविष्टभ्रमरशिशुरिव हनुप्रदेशे विनिर्मितं मपीचिन्हें विराजते । पक्वबिम्बोपमानावधरोष्ठौ नवपल्लवाविव, दीप्यमानादशनश्रेणिर्दाडिमकलिकेव, पद्मरागनिभा रसना पद्मपल्लवइव विभाति । निर्जितकोकिलाध्वनिः सा स्मितं कुर्वन्ती प्रकाशमानशशाङ्ककलेवविकासते। सुगन्धसुवासितमाननं समाघ्रातुं समागतेव नासिका शुकचञ्चुदीपशिखाचम्पककलिकाकृतिर्नयनयोः सीमण्डइव, चञ्चलकनीनिके कर्णान्तविश्रान्ते नेत्रे मृगाङ्गनाखञ्जरीटमत्सीभ्रमरकमलानां रूपगुणान् निर्जित्य विलसतः । मेषोन्मेषत्वं बारितरङ्गवत्प्रकाशते, भ्रकुटिश्च कामदेवस्य सज्जधनुरिवविभासते, शशाङ्कार्धविशालो भालपट्टा सरोजखएडइव विराजते । शुक्तिकाकारौ श्रवणपुटौ कामस्य दोलायन्त्राविव, केशकलापो मन्मथस्य चामरइव शोभते । तथैव विद्याभ्यासे पटुतरवृद्धिः, स्त्रीकलासु प्रावीण्यमुपगता, सांसारिकपारमार्थिककार्येषु लब्धनैपुण्या, मातापितृभक्ति परायणा ज्ञातजैनधर्मरहस्या सा कुमारिका विद्यते । त्रिभुवनैकतिलकायमानमूत्तिस्तादृशी नापरा विद्यते । महेम्य ? तथा
For Private And Personlige Only