________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजितसेन
शीलवतीचरितम् ।
॥ ८४ ॥
--£OK+GK<--*****+++******+
www.khatirth.org
दक्षमतिः सर्वजनानन्ददायकः परप्रीतिवल्लिवितानजीमूतः संगीतशास्त्ररसास्वादनविदूरः स्ववातुर्येण समुचितवचनं ब्रुवाणो निजस्वभावेनैव परनारीगणं सहोदरमिवप्रेचमाणः सततं सदाचारेण वनिताजनमनोरञ्जकः प्रतापैकमहानिधानः स्मिताननो यो भवेत्स दक्ष इति निगदितः । तृतीयो यथा प्रत्यक्षेप्रियवादरतः कपटजालैः सम्भूतहृदय कुहरः परित्यक्तदैव भवदरः परसच्चानां निरागसामपि महानर्थकरः स्थूलतरकरो. विशालवचः स्थलो बृहन्नितम्बाओगः कुर्मत्रयु चाङ्गश्च श्ञ्चलनयनः क्रूरतरशरीराकृतिः स्वम्पलजः कामक्रीडासुलम्पटः शाखामृगहवातिचश्चलचितः सुतरामसत्यवादरतः सततं स्वकार्य समर्थन बद्धकच लाभालाभवृद्धिक्षयविज्ञानविकलहृदयो योभवेत्स शठः समुदाहृतः । चतुर्थो यथा - स्थूलतरमुख केशमस्तकः स्फारतरनेत्रयुगलः पारिप्लव मनोनय नव्या पारोहस्त्रतरकरचरण शिरोधरोऽलधिष्ठनितम्व विम्बोदीर्घतरपादत लोभूरितरक्रोधनिद्रः प्रमोदबहुलः कपट कोटिनिधानः पैशुन्य प्रमुखदुर्गुणग्रसितमानसः परित्यक्तसकल जन वित्रम्भः प्रीत्यादि गुणगणाऽनभिज्ञो बहुलभोजी विहितदम्भवृत्तिविदित सर्व सच्चभयो निर्लज या सारमेयवत्कामसेवी विहितोपकारेषु जनेषु सततमुपद्रवविधानप्रवणः कुकृत्यसमाचरणे सदोद्यतमतित्रिकालसाची भूतस्य जगत्प्रभोरपि भयमनाशङ्कमानो योऽस्मिन्भूतले विचरति धृष्टइत्यभिहितः । भूपते ! इत्थं चतुर्विधं नरलचणं प्रदर्शितमधुना स्त्रीभेदांस्त्वं शृणु-पद्मिनी, चित्रिणी, हस्तिनी, शखिनीचेति । तत्राद्या यथा-विद्वज्जन श्लाघ्यगुणश्रेणिः शशाङ्कानुकारिवदनमुद्रा हाटकोपमशरीरच्छविः कर्णान्तविश्रान्त लोचना कोकिलकण्ठी मधुरभाषिणी सिंहवचनुकटिः कम्बुवत्कमनीयकण्ठनाला कमलवत्कोमलकरचरणा शुकबभिन्ननासिकायष्टिः कदलीस्तम्भसमानप्रवरोरुर्भुजङ्गभोगाय मानस्निग्ध केशपाशा प्रवालखण्डोष्टसुषमा कुन्दोज्ज्वलदशन श्रेणि
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
********
चतुर्थः
प्रस्तावः ।
॥ ८४ ॥