________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
तच्छुन्वाचतुर्णामेको मन्त्री बभाषे-निजसंपद्भिश्चन्द्रवद्भासमाना धनाढ्यजनसेविता विशालशालाभिर्विराजमाना चन्द्रावती नाम नगरी बभूव । तस्या चन्द्रसेननामा कश्चित्क्षत्रियोन्यवसत् । सच विद्याभ्यासकलासुनिपुणोऽपि निर्धनावस्थोऽभूत्, शरीरकान्त्या तर्जितमन्मथरूपोऽपि स दैवयोगेनदुःस्थितिमन्वभूत् । तस्य चैकाचन्द्रसेनाऽभिधाना भार्या बभूव । सा महारूपवत्यपिदुराचारसेविनी क्रूरस्वभावाचासीत् । निजभतारं चन्द्रसेनं सा प्रत्यहं भृशमुद्वेजयतिस्म । तदुःखेनदुःखितश्चन्द्रसेनो दिवानिशं शोकसागरेनिमग्नोनिजकर्त्तव्यपराङ्मुखोऽभवत् । निजपति महागुणनिधिं जानन्त्यपि सासदैव तंतिरस्कुर्वन्ती परपुरुषेपुरागवतीजज्ञे । इत्थं तदीयकुचरितानि विलोक्य वित्रस्तहृदयश्चन्द्रसेनो निजहयंत्यक्त्वा देशान्तरं प्रययो । कियताकालेन परिभ्रमन्पबपुराभिधपत्तनंप्राप । तत्र स भाटकेन गृहं स्वीकृत्यन्यवसत् । तन्नगरवासिभिः सह मैत्री विधाय विद्याविशारदः स कलाप्रयोगेण प्रतिदिनं द्रव्योपाजेनं कर्तुं लग्न:-तस्मिंश्चनगरे विशालमार्गा बृहज्जनव्याकुलैका विपणी समस्ति । तत्र महाधनाढ्या अनेके व्यवहारिणो निवसन्तिस्म । कार्यवशात्तत्र गमनागमनं कुर्वतश्चन्द्रसेनस्य बालचन्द्र नाम्नाकेनचिद्वयवहारिणा साकं मैत्री जज्ञे । ततः स प्रतिवासरं निवृत्तिसमये घटिकामात्रमपि बालचन्द्रस्य सन्निधौवार्ताविनोदायावजत् । एवं प्रत्यहंगच्छंश्चन्द्रसेनोऽन्यदा नगरविलोकनार्थ परिभ्रमन् कस्यचिद्व्यवहारिणः प्रासादस्य सनिधी गत्वास्थितः, ऊर्ध्वचनिरीक्षमाणः स गवाक्षे सन्निविष्ट रूपलावण्यैकवसति प्राप्ततारुण्यां मनोहारिणीं चातुर्यकलाभिर्विराजितामिषद्धास्यवितन्वन्ती चन्द्रवदनां मेनावत्यभिधास्त्रियमपश्यत् । तदानीं तत्स्वरूपं निरूप्य विस्मितमानसश्चन्द्रसेनः स्वचित्ते विकल्पयतिस्म. अहो ? कीदग्विधं निःसीमतेजोलावण्यमन्दिरमिदं स्त्रीरत्नं विधात्रा निजचातुर्यकलापेनविनिर्मितमस्ति ?
For Private And Personlige Only