________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
स्नानं विधाय विधिना सुकृतार्थता नः स्वर्गाधिपत्यपदवी सुरता च नीताः । इत्थं प्रमोदभर निर्भर भाज्यमानगात्रा
मुदाननृतुरिन्द्रगणाः सदाराः ॥ १ ॥
शुचि समय गमुत्थस्थूलकालम्बुदालीस्तनितमधरयन्तो ध्वानतः किञ्चिदुच्चैः मदमलिनकपोलालीनमत्तालिमाल
द्विरदपतिततुरङ्ग काणमेके च चक्रुः ॥११॥ उत्फुल्ललोचनलसल्लधुकास्यलीला सम्मेरसस्मर मुख प्रजिताब्जभासः । पीनोन्नतस्तनभूरै विनताङ्गभागा
श्रञ्चद्वलित्रयविराजित तुच्छमध्याः || १२॥
त्रिदशपतिपुरन्ध्रयो हावभावाङ्गभङ्ग
प्रभवकिरण के लिकीलिताशेषलेखाः ।
यदतिरुचिररूपं प्रेक्षणा क्षेप वत्यः
Acharya Shri Kailassagarsuri Gyanmandir
सद्गभिनयनृत्यं यत्पुरो हीत्यकार्षीः (र्षुः) ।। १३॥
अमानबाधारहितं जिनाजितममानबाधारहितो जनोऽजितः । विनत्य शातिं भवतीरराजितंविनत्य शान्तिभवतीर राजितः ||१४|| इत्युधाममकामकामित फलान्यादातुकामः शमी
सानन्दं पढति स्तवं शमश्ठोऽकुण्ठः सदाकर्मठः ।
याव्याजेन विनाऽनयोस्ल जिनयोः पक्षादि पर्वस्वमु स्वर्लाच्या जिनदत्तनम्रजनता शर्मास्त कर्मा भवेत् ||१५||
For Private And Personal Use Only